Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम संबंधी साहित्य
नन्दी-आदि-सप्त-सूत्राणां-लघुबृहद्विषयानुक्रमौ
[आगम-४०] मूलसूत्र-१ 'आवश्यक' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्राक
यहां
देखाए
नन्यादिवहद्विषयानुक्रम
दीप
॥१३७॥
क्रमांक के लिए देखीए 'सवृत्तिक आगम
XAGAS GAS GAS
|१७१-१७२ धनसार्यवाहः, अटवीवासः, १८६ जन्मनामवृयादीनि(८)द्वाराणि१२१/१९९-२०० राज्याभिषेका, विनीतानिवे- आवश्यकघृतदानं च। ऋषभपूर्वभवाः(प्र) १८७ चैत्र कृष्णाष्टम्यां जन्म, तन्महश्च । । शश्व १२८
बृ०विषउत्तरकुरुषु, सौधर्मे, विदेहेषु वैद्यपुत्रो बानी
यानुक्रमः
२०१-२०२ अश्वादि (३)उपादि(४)सहः पु वेयपुत्रो १८८ दिकुमारीकृत्यम् १२३ राजपुत्रादिवयस्यः ११४
२०३-२०६ आहारादीनि (४०)द्वाराणि१२८ १७३-१७४ कुष्ठिसाधुचिकित्सा ११७ १८९ वंशस्थापना, अपुल्यामाहारका
५-९ नराः कन्दाबाहाराः, क्षत्रिया इक्षुधा१७५-१७८ देवलोकः, पुण्डरीकियां वनसे- न्तिः १२५
न्यभोजिनः, जिनोक्तं घर्षणतीमनादि नपुत्रो वजनाभो बाहुसुबाहुपीठमहा- १९० इक्षुभक्षकत्वादिक्ष्वाकवः
|१०-११ अग्नेरुत्पत्तिः पाकारम्भश्च १३१ पीठाश, चतुर्दशपूर्विता, तीर्थकरत्वं, १९१-१९२ नन्दासुमङ्गलायुतस्य पूजा२९ २०७ शिल्पशतम् १३२
द्वयोः वैयावृत्त्यादि, अप्रीतिश्च ११८ १९३ जातिस्मरखिज्ञानोऽधिककान्तिबुद्धिः १७९-१८१ अहंदादिस्थानकानि(२०) ११९ १९४ अकालमृत्युः, कन्यामहर्ण च
१२.३० कर्मादीनि (४०) द्वाराणि १३२ टू १८१-१८४ आद्यान्तयोः सर्वाणि, मध्यमा-:
२०८-२११ जिनसंबोधनादि (२१) द्वानामनियतानि, अग्लान्या वेदनम्, १९५ विवाह १२७
. राणि १३४ अर्वाक तृतीये नरवादी बन्धः १९६-४+ पदपूर्वलक्षेषु भरतादिजन्म २१२-२१३ जीतेन बोधिताः, सांवत्सरिकं,। १८५ सर्वार्थ, आषाढबहुलचतुथ्यों च्यव- १९७-१९८ एकोनपञ्चाशयुगलजन्म, | त्यागः, परिवारः, उपधिः १३५|| नम् १२०
नीत्यतिक्रमः, नृपयाषा, नाभेरनुज्ञा २१४-२१५ लोकान्तिकनामानि लेबोधनं च
%AARCHASARAL
१३७॥
सुत्ताणि
~29~

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123