Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 25
________________ आगम संबंधी साहित्य नन्दी-आदि-सप्त-सूत्राणां-लघुबृहविषयानुक्रमौ [आगम-४०] मूलसूत्र-१ 'आवश्यक' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्राक CA-CA यहा नन्यादिवृहद्विषयानु आवश्यकवृद्धविषयानुक्रमः। आवश्यकवृ० विषयानुक्रमः देखीए ॥१३५॥ दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम नतवीरभुतदेवतागुरुसाधुर्विवृति प्रति- नमनसोरप्राप्यकारिता) १२ १८ श्रुतचतुर्दशभेदकथनप्रतिज्ञा २४ जानीते । (१) सङ्ग्रेपरुच्यनुप्रहाय ६ केवलमिश्रवासितशब्दश्रवणम् १४ १९-२० श्रुतभेदकथनं, उसिताद्यनक्षरकृतिः (२) १ भाषाद्रव्यप्रणनिसगौं श्रुतम् २५ ॥ अथ शानपश्चकपा नन्दा॥ ८-९ त्रिविधशरीरेभाषा, चतुर्विधा सा १६/२१-२२ आगमकारणशुश्रूषाविबुद्धिगुणाष्ट(प्रयोजनादिपर्चा, मङ्गलत्वसिद्धि, मालवासा १०-११ भाषायाः लोकपूर्तिसमयाः १७ । कम् २६ । नामादिलक्षणानि,ज्ञानज्ञेययोरैक्यम्) ज्ञानपञ्चकोद्देशः (मतिश्रुतयोर्वि १२ मत्येकार्थिकानि (९) १८ २ ३ श्रवणविधिः मूकादिकः (७) २६ शेष:) ७ यावत् १३-१६ सत्पदप्ररूणादीनि (९) गत्यादिषु २४ व्याख्यानविधिः सूत्रादिकः (३)२६ | अवमहेहापायधारणाः ९ (२०) (माने व्यवहारनिश्चयौ) २५-२६ अवधिरसंख्यभेदो भवगुणप्रत्ययौ अवमहादेः स्वरूपम् १० मतिज्ञानस्योपसंहारः, श्रुतस्य प्र- ततश्चतुर्दश भेदाः ऋद्धिप्राप्ताश्च । २० अवमहादेः कालमानम् ११ तिज्ञा २२ २७-२८ अवधौ क्षेत्रादि (१४) प्रतिपत्तयः२८ इन्द्रियाणां प्राप्ताप्राप्तविषयता ( नय-१७ यावदारसंयोग श्रुतप्रकृतिरिति २३/२९ अवधिनिक्षेपाः (७) २९ orm सुत्ताणि [आगम-४०] मूलसूत्र-१ 'आवश्यक' ~25

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123