Book Title: Nandi Aadi Sapt Sootra Vishayaanukram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 24
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'वृत्तक आगम सुत्ताणि' नन्दी आदि सप्त- सूत्राणां लघुबृहद्विषयानुक्रमाँ [आगम-४५] चूलिका-२ 'अनुयोगद्वार मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी आदि सूत्रस्य विषयानुक्रम (आगम-संबंधी साहित्य) - निष्पन्नः, विभागनिष्पले समवादि परावर्त्तान्तं १७५ १३७, १०४ १०६७ समयप्ररूपणा, आव | लिकादि परयोपमान्तं १८३ १३८, १०७-११०४ उद्धाराद्वाक्षेत्रपल्यसारोमाणि । १३९,१११-११२* दण्डकेषु स्थितिः १८४ १४०,११३* सूक्ष्मेतर क्षेत्रपल्यसागरी धमाः १९२ १४१ षट् द्रव्याणि १९३ १४२ शरीरभेदा बद्धमुक्ताभ्यां दण्डकेषु २०९ १४३ भावप्रमाणानि (३) गुणनयसंख्याः ११० १४४, ११४-११६० गुणा जीवा ( ८ ) ऽजीव यो:, अजीवे वर्ण (५) गंध (२) रस(५) स्पर्श (८) संस्थानानि (५) जीवे ज्ञाने प्रत्यक्षादि (४) प्रत्यक्षे इन्द्रिय १४५ (५) नोइन्द्रिये (३) अनुमाने पूर्ववत् १४७ बक्तव्वताः (२) २४३ क्षतवर्णादिना शेषवत् ( कार्यकारण- १४८, १२३ अर्थाधिकाराः २४५ गुणावयवाशयैः दृष्टसाधर्म्य वत् (सा- १४९, १२४ समवतारे नामायाः (६) २४७ मान्यविशेषाभ्यां (अतीतानागतव- ॥ अथ निक्षेपाधिकारः ॥ समानाः ) औपम्ये साधर्म्यवैधर्म्ये १५०, १२५-१३१* निक्षेपे ओघनामसूत्राआगमे लौकिक लोकोत्तरौ सूत्रार्थी- छापकाः, ओघे अध्ययनाक्षीणायभये, दर्शने (४) चारित्रे (५) २२१ क्षपणानिक्षेपाः, नाम्नि सामायिकनयप्रमाणे प्रस्थ कवसतिप्रदेशदृष्टानिक्षेपः, उरगाद्युपमाः (१२) २५७ न्ताः २२७ ॥ अनुगमाधिकारः ॥ १५१-१३२-१३* अनुगमे सूत्रानुगमनिर्युचवनुगामी, अन्त्ये निक्षेपोपोद्घात(२७) सूत्रस्पर्शाः (संहितादि) २६१ ॥ नयाधिकारः ॥ १५२-१३६-१४३* नये नैगमाद्याः, ज्ञानक्रिये च । २६७ इति श्रीअनुयोगद्वाराणि १४६,११९-१२२ संख्यायां नामस्थापनाद्रव्यौ (एकभविकादि) पम्यपरिमाणजाणणा (कालिकतादि ) ( सदसदादिना ) गणनाभावाः, जघन्यमध्यमोत्कृष्टानि संख्यातानि परित्तयु. असंख्यासंख्येषु जघन्यायाः, परि'तयुतानन्तानन्तकेषु जघन्वाथाः २४१ ~ 24 ~

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123