Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 18
________________ OMG.. ATARN DDA MALI जैनाचार्यश्रीबिजायनेम्मित्सरिविरच्चिना स्वाध्यायः रघुवाशद्धितीयामागंटीबका पोरच्चाद्या विजयशीलचन्द्रसूरिः विंशतितमे शतके जैनसङ्के सर्वतोमुखप्रतिभाभाजो धर्मप्रभावकाश्चाऽऽचार्यॐ श्रीविजयनेमिसूरीश्वरमहाराजाः समजायन्त । सम्यग्ज्ञानोपासनपरमश्रद्धालुभिस्तैर्जेनतर्कविषया हैमव्याकरणसम्बद्धाश्च नैके ग्रन्थाष्टीकाग्रन्थाश्च विरचिताः सन्ति । तेषु च बहुशो ग्रन्थाः प्राकाश्यमपि सम्प्राप्ता वरीवृत्यन्ते । अथैतेषामेकोऽप्रकाशितोऽपूर्णश्च टीकाग्रन्थोऽस्ति महाकविकालिदासविरचित-रघुवंशमहाकाव्यस्य द्वितीयसर्गस्य वृत्त्यात्मकः । केवलं त्रिंशतः श्लोकानेवाऽधिकृत्य विरचिता टीकैषाऽत्यन्तं विशदा, विस्तृता, मर्मग्राहिणी, तात्पर्यबोधनी Kा चाऽस्ति तथा सहृदयपठितुश्चित्ते चमत्कारं हृदये आनन्दमाह्लादं च जनयन्ती विविधान् हो र विषयान् समकालमेव बोधयित्री विद्यते । व्याकरणाध्ययनानन्तरं तर्कपठनोपक्रमाच्च पूर्वं रघुवंश-कुमारसम्भव9 किरातार्जुनीय-शिशुपालवध-नैषधीयचरिताभिधानां पञ्चानां महाकाव्यानां विशदाध्ययनं र तद्गतकाव्यतत्त्व-रसालङ्कारादीनां बोधश्च व्युत्पत्त्यर्थं संस्कृतसाहित्यमहार्णवावगाहनार्थं A चाऽऽवश्यकमनिवार्यं च - इति किल संस्कृतभाषासाहित्याध्येतॄणां प्राचीना विद्वज्जनसम्मता A च परम्परा । जैनमुनिष्वपि परम्परैषाऽद्यावधि प्रचलिता सन्मान्या चाऽऽसीत् । किन्तु दुरदृष्टवशात् सङ्कचितचित्तवृत्तय ऐदंयुगीना धार्मिका एतेषां महाकाव्यानामध्ययनाध्यापनाभ्यां KI विमुखीभूताः सन्ति । अतः संस्कृतज्ञत्वेऽपि तेषां व्युत्पन्नता नितरामर्धदग्धत्वेनाऽनुबोभूयते । ) किञ्च रघुवंशमहाकाव्योपरि नैकैचॅनमुनिभिष्टीकाग्रन्था विरचिताः सन्ति ये (HTS त्वद्याऽप्यप्रकाशिता एव । रसिकाभ्यासकानां कर्तव्यमिदं यत् प्रतनज्ञानमन्दिरेषु सुरक्षिता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156