Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 123
________________ सावधानैर्भाव्यम् । प्रमादतोऽपि स्वपरो भयोर्हानिर्यथा न स्यात्तथा वर्तितव्यम् । एकैकस्य व्यक्तेरनिष्टाचरणं तत्तद्व्यक्तेरेवाऽहितं करोति, किन्तु मान्यजनानामग्रणीजनानां च विपरीतवर्तनं तु बहुजनानां कृते हानिकारकं भवति, अनर्थपरम्पराया निदानमपि भवति । अतः तेषामाचरणमेवैतादृशं स्याद् येनाऽन्ये जीवा तन्निरीक्ष्य स्वयमेव गभीराः शान्ताः स्थिराश्च 19 भवेयुः । तथा समाधिमवाप्य स्वजीवनं कृतकृत्यं कुर्युः । ते प्रसिद्धजनास्तु मध्यस्थाः स्युः । कस्यचिद् लघुगुणोऽपि प्रशंसनीयः तथाऽऽत्मनो लघुदोषोऽपि निन्दनीयः । किं त्वं जानासि ? ज्ञातत्रिलोकान्तर्गतसमस्तवस्तुस्वरूपाः श्रीकेवलिभगवन्तोऽपि परम्परायाः पालनार्थं परीषहोपसर्गान् सहन्ते । "पंचेहिं ठाणेहिं केवली उदिने परीसहे उवसग्गे जाव अहियासेज्जा, जाव ममं चणं अहियासेमाणस्स बहवे छउमत्था समणा निग्गंथा उदिन्ने परीसहोवसग्गे सम्म सहिस्संति, जाव अहियासिस्संति" इत्युक्तं श्रीआचाराङ्गसूत्रस्य टीकायाम् । एवं केवलिभगवन्तः सर्वशक्तिलब्धिसंपन्नाः सन्ति । तेषां समक्षं सर्वेऽपि जीवाः तुच्छा:- वराकाः सन्ति । तथाऽपि यदि ते केवलिनः परम्परारक्षणार्थं परीषहादीन् विषह्य स्वरीत्याः पालनं कुर्युः तर्ह्यस्माकं का वार्ता ? अतः स्वमनोरथपूर्त्यर्थं न कदाऽपि मनोनुकूलं करणीयं मान्यजनैः । अन्ते, "ख्यातस्याऽऽचरणं लीला, तदेवाऽन्यस्य विटचेष्टा" इति नीत्या जायमानानलाभानवेत्य स्वार्थ- महत्त्वाकाङ्क्षा-लोभ-तृष्णादिकं विहाय निःस्वार्थतयैव वर्तितव्यं प्रसिद्धजनैर्मान्यजनैश्च । तथा च तद्द्वारेण वयं सर्वे वस्तुतः प्रसिद्धरूपा भवेम, इत्याशासे । १. पञ्चभि: स्थानैः केवल्युदीर्णान् परीषहानुपसर्गान् यावदध्यासयेत्, यावन्मम च अध्यासयतो बहवः छद्मस्थाः श्रमणा निर्मन्था उदीर्णान् परीषहोपसर्गान् सम्यक् सहिष्यन्ते, यावदध्यासिष्यन्ते । Jain Education International ११२ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156