Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
THAN
" प्रतिपाद्यन्ते, षष्ठेऽध्याये शिखरविधयो निश्चीयन्ते, सप्तमे चाऽध्याये बाह्यगेहकूपतडागादयो र व्यवस्थीयन्ते ! समग्रग्रन्थस्य हिन्दीरूपान्तरं सम्पादिकया व्यधायि । हिन्दीरूपान्तरानन्तरं प्रत्यध्यायं केषाञ्चित् श्लोकानामुपरि विशिष्टा टिप्पणी हिन्दीभाषया लिखिता शोभते ।
ग्रन्थान्ते पारिभाषिकशब्दावली, चित्रावली, पृष्ठसंख्याविहीना श्लोकानुक्रमणिका च राजन्ते। से ग्रन्थादौ हिन्दीभाषया लिखिता 'प्ररोचना' (पृ. १-२३) वास्तुविद्यायाः, ग्रन्थस्य, ग्रन्थकारस्य च परिचयं प्रस्तौति ।
'मनुष्यालयचन्द्रिका' वास्तुशास्त्रस्य विविधान् ग्रन्थान् वीक्ष्य व्यरच्यत वास्तुशास्त्रविदा नीलकण्ठेन मन्दमतीनां हिताय संक्षेपेण । ग्रन्थकृत् स्वयं वक्ति
'मयमतयुगलं प्रयोगमञ्जर्यपि च निबन्धनभास्करीययुग्मम् । मनुमतगुरुदेवपद्धतिश्रीहरियजनादिमहागमा जयन्ति । मार्कण्डेययुगं पराशरमुरारिप्रोक्तरत्नावलीसारान् काश्यपविश्वकर्ममतयुग्माद्यं कुमारागमम् । सव्याख्यां हरिसंहितां विवरणाद्यं वास्तुविद्यादिकान्
दृष्ट्वा तन्त्रसमुच्चयोक्तमनुसृत्यैवाऽत्र संक्षिप्यते ॥ (म. १/७-८, पृ. २६) ।
वास्तुशास्त्रविदां कृतेऽस्य ग्रन्थस्य नितरामुपयोगिता वर्तते । अनेके लोकगम्या । विषया अप्यत्र सन्ति । यथा - गृहं परितः के वृक्षाः शुभमशुभं वा विदधति ? गृहे कुत्र Mar किं कुर्यात् ?
'पूर्वस्यां बकुलो वटश्च शुभदोऽवाच्यां तथोदुम्बरश्चिञ्चा चाम्बुपतौ तु पिप्पलतरु: सप्तच्छदोऽपि स्मृतः । कौबेर्यां दिशि नागसंज्ञिततरुः प्लक्षश्च संशोभनाः
प्राच्यादौ तु विशेषतः पनसपूगौ केरचूतौ क्रमात् ॥' (म. १/२२)* ★ 'प्राचीनेऽग्निसमर्चनादिकमुदीचीने कुटुम्बादिकं
व्यत्यस्य प्रकरोतु वा द्वयमिदं याम्येऽतिथिप्रीणनम् । पाश्चात्ये धनसन्निधानममदो द्वन्द्वं विपर्यस्य वा । शेषार्धे तु तयोस्तथा शयमविद्याभ्यासनाद्यं चरेत् ॥" (म० ७/३०) 'पर्जन्ये पचनालयं शिखिनि वा मेषे वृषे वाऽनिले तत्रैवाऽपि च भुक्तिसद्म मकरे चाऽपांपतौ चेष्यते । कुम्भे सौख्यगृहं तथैव मकरे वायौ तदावश्यके कर्तव्यं वृषमेषयोरिदमथो वायौ तथोलूखलम् ॥" (म. ७/३५)
१२१ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156