Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
विवाहं न करोति भद्रे ! पुनस्त्वयैषा शङ्का कथं कृता प्रिये ? र श्रीमती तत्किं कस्याश्चिन्नार्याः प्रेमजाले पतित आसी: ? येनेयन्ति वर्षाणि व्यतीतानि । म
मम स्मृत्या भवान् कदापि गृहं निवर्तितुं न प्रेरितः ? कथमेतत्प्रियतम ? '
व्यापारकर्मणि तु कोऽपि व्यापारी नैतावन्तं कालं गमयति । कथय प्रियवर ! देवदत्तः तादृशमपि नाऽभवत्सुभगे ! व्यापारे सततहानिवशादियन्ति वर्षाणि व्यतीतानि
प्रियतमे श्रीमति ! श्रीमती अधुना कियांल्लाभोऽभवद् व्यापारे ? मह्यं कानि कानि वस्तूनि सहाऽऽनीतानि ? मी देवदत्तः तुभ्यं हारादिनानाविधानि सुवर्णभूषणानि शाट्यादि परिधानानि लक्षाणि च ।
रूप्यकाणि सहाऽऽनीतानि मया प्रिये ! श्रीमती पुत्राय किमानीतम् ? देवदत्तः पुत्राय वधूमानेष्यामि शुभ्रे ! श्रीमती भवत्करे करवालोऽयं नग्नः किमर्थमधुनाऽपि ? देवदत्तः मम पुत्रज्ञानं नाऽऽसीत् । अयं पर्यङ्के शयानः कोऽपि तव जार इति मत्वाऽस्य
वधाय मया स्वहस्ते नग्नखड्गोऽयं गृहीतः । परं वधात्पूर्वमेवाऽयं श्लोको मे दृष्टिपथमायातः, येन तव सुपुत्ररक्षा कृता । अन्यथाऽद्य वंशनाशो निश्चित
आसीत्सुभगे ! (खड्गं मेखलायां निक्षिप्य पृथक् स्थापयति ।) श्रीमती अनेन श्लोकेन तवाऽसिप्रयोगो निरोधितः । अतोऽस्य क्रयोऽद्य सफलोऽभवत्
प्रियतम ! कविरस्य भारविः पुनरपि पुरस्कार्यः । देवदत्तः प्रिये ! श्वोऽहं ब्राह्मणान् भोजयिष्यामि । पुत्रजीवनाय देवानचिष्यामि । स र
कविर्महानेव, यस्य श्लोकेन तव सुतस्य सुरक्षा कृता । प्रिये ! पठ श्लोकमेनम्सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणं गुणलुब्धां स्वयमेव सम्पदः ।
(पटीक्षेपः । निष्क्रान्ताः सर्वे ।) इति रामकिशोरमिश्रकृतं 'सहसा विदधीत न क्रियाम्' इत्येकाक्षं समाप्तम् ।
FELMI
१३८ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156