Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
|
र
अणेण दायव्वो, अवसिटुं धणं तस्स चेव लब्भिज्ज ।'
एय सुणेउं कोवाविट्ठो सो कहेइ – 'कहं मज्झ एगो चेव दमगो ? तुम्ह नाओ न सुंदरो !!' ठक्कुरो कहेइ - 'भो ! सुण, तुज्झ तीहिंतो अवूवेहितो दुवे अवूवा तइयस्स
य दो भागा तए चेव भक्खिया । अतिहिस्स उ तए एगोचेव अवूवखंडो दिण्णो । सिटुं A सव्वं तु तेण पंचअवूवसामिस्स भक्खियं आसी। अओ तुमं एगस्स चेव दमगस्स जोग्गो। A सेसं सव्वं धणं पढमस्स भविस्सइ ।'
___ एयं सुणेउं सो लज्जाए अहोमुहो जाओ। अहियस्स लोहेण तेण दुवे दमगा वि न पाविया ।
।
(द्वयोरपि कथयोर्मूलं - गूर्जरभाषायां मुनिश्रीभुवनचन्द्रजीमहाराजकृतं
दृष्टान्तदर्पणम् ।)
सज्जनस्य हृदयं नवनीतं __ यद् वदन्ति कवयस्तदलीकम् ।
अन्यदेहविलसत्परितापात् सज्जनो द्रवति नो नवनीतम् ।।
१४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 152 153 154 155 156