Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
हारसामिणा जक्खसम्मुहं सवियं जं- 'जइ पडिवेसिणा मज्झ हारो पडिदिन्नो तो मम मत्थयं सत्तखंडं होऊण फुटेज्ज ।' तस्स किं पि न जायं ।।
तओ पडिवेसिणा वि सहत्थत्थं घडं सेट्ठिस्स हत्थंमि दाऊण सवियं जं - 'जक्खराय ! जइ मए वि सुवण्णहारो सेट्ठिस्स हत्थंमि चेव न दिनो ता मम मत्थयं न सत्तखंडं किं तु सयखंडं पि होऊण फुटेज्ज ।' तस्स वि किं पि न संजायं ।।
एएण नयरजणा विम्हिआ, सेट्ठी दुम्मणो जाओ, धुत्तो पडिवेसी य अच्चंत । पहिलो। तेण सिट्ठिहत्थाओ घडो पडिगहिओ। किंतु जक्खप्पहावेण हरिसाइरेगेण वा घडो ।
तस्स हत्थाओ चुक्को अहे पडिऊण फुट्टो य । ताव तत्थ कवालखंडाण मज्झे झलज्झलंतो - हारो सव्वेहिं दिट्ठो । धुत्तस्स पडिवेसियस्स कवडं सव्वेहिं पि नायं । तओ रायपुरिसेहिं न * हारं सेट्ठिस्स दाऊण एसो गहिओ दंडिओ य ।
एत्थ अवणओ एसो जं पावघडो अवस्सं फुट्टइ चेव । असच्चं कवडं च सुबहुं । पि पिहियं पयडीहवइ । किंतु लोहाविट्ठो जणो एयं चिंतेउं न सक्केइ ।।
अहो किमपि चित्राणि चरित्राणि महात्मनाम् । लक्ष्मी तृणाय मन्यन्ते तद्रेण नमन्त्यपि ।।
MIO
१४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 150 151 152 153 154 155 156