Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 150
________________ भर्भ - नर्भ कीर्तित्रयी रमणः - नर्भ अस्मिन् अपवरके विद्यमानः सर्वोऽपि उपस्करः (Furniture) "फेनकेन (Soap) ना सह निःशुल्कम्" इति योजनायां निःशुल्कतया प्राप्तोऽस्ति ।। प्राघूर्णकः अन्ये अपवरकाः किमर्थं पिहिता दृश्यन्ते? KOS रमणः तेषु फेनका भृताः सन्ति । I (मूर्खः पत्रं लिखति ।) मित्रम् भोः ! कमुद्दिश्य पत्रं लिखति - भवान् ? मूर्खः मामेव !! मित्रम् तत्र किं लिखितमस्ति ? मूर्खः कथं जानामि तत् ? अधुनाऽपि तन्मया नैव प्राप्तम् !! क ROS (देहान्तदण्डं प्राप्तोऽपराधी विद्युदासन्दे उपवेशित आसीत्।) Kा अधिकारी वद, का तवाऽन्तिमेच्छा ? KO अपराधी कृपया मम हस्तं गृह्यताम् । मम बहु भयं भवति । १३९ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156