Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
भर्भ - नर्भ
कीर्तित्रयी
रमणः
- नर्भ अस्मिन् अपवरके विद्यमानः सर्वोऽपि उपस्करः (Furniture) "फेनकेन (Soap) ना सह निःशुल्कम्" इति योजनायां
निःशुल्कतया प्राप्तोऽस्ति ।। प्राघूर्णकः अन्ये अपवरकाः किमर्थं पिहिता
दृश्यन्ते? KOS रमणः तेषु फेनका भृताः सन्ति ।
I
(मूर्खः पत्रं लिखति ।) मित्रम् भोः ! कमुद्दिश्य पत्रं लिखति
- भवान् ? मूर्खः मामेव !! मित्रम् तत्र किं लिखितमस्ति ? मूर्खः कथं जानामि तत् ? अधुनाऽपि
तन्मया नैव प्राप्तम् !!
क
ROS (देहान्तदण्डं प्राप्तोऽपराधी विद्युदासन्दे उपवेशित
आसीत्।) Kा अधिकारी वद, का तवाऽन्तिमेच्छा ? KO अपराधी कृपया मम हस्तं गृह्यताम् । मम बहु भयं
भवति ।
१३९ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156