Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 131
________________ मानव्या CON ग्रन्थसमीक्षा VIL (समीक्षकः डा. रूपनारायण पाण्डेयः, एस् - II/330, राज्यशिक्षासंस्थान कोलोनी, एलनगञ्जः, प्रयागः, उ.प्र.) EPALIF सम्पादिका व्याख्याकी - डा. शैलजा पाण्डेया, गङ्गानाथझा-केन्द्रीयसंस्कृतविद्यापीठम्, इलाहाबादः । NEE प्रकाशकः आर.के.पब्लिकेशन, कच्ची सड़क, दारागञ्जाः, इलाहाबादः । पृ.सं. १८६ + ४, मूल्यम् - अनिर्दिष्टम् । प्र.व. २००४ ख्रिष्टाब्दः । विद्यते वास्तुविद्याया बीजमथर्ववेदे । (द्र०- ‘ईहैव ध्रुवां नि मिनोमि शालां क्षेमे र KAR तिष्ठाति घृतमुक्षमाणा' । 'उपमितां प्रतिमितामथा'. अथर्व० ३।१२, ४३) ऋग्वेदे प्रयुक्ताः | 'वास्तु' - 'वास्तोः पतिः' - इत्यादयः शब्दा वास्तुविद्यायाः प्राचीनतरत्वं लोकजीविते ' च गृहस्य महत्त्वं च वदन्ति । (द्र० - ऋ० १/१५४/६, ५/४१/८, ७/५४/१-३, ७/५५/ १, ८/१७/१४, १०/६१/७, ८/२५/५) मत्स्यादिपुराणेषु भृगुरत्रिर्वसिष्ठो विश्वकर्मा मयोनारदो २ नग्नजिद् विशालाक्षः पुरन्दरो ब्रह्मा कुमारो नन्दीशः शौनको गर्गो वासुदेवोऽनिरुद्धः शुको ETAH व बृहस्पतिश्चेत्यष्टादशवास्तुशास्त्रोपदेष्टार उच्यन्ते । वास्तुशास्त्रं द्विविधं वर्तते-नागरं द्राविडं न च । नागरपरम्परागतग्रन्थेषु विश्वकर्म-वास्तुशास्त्र-विश्वकर्मप्रकाश-दीपार्णव-क्षीरार्णव वास्तुप्रदीपादयो विलसन्ति, द्राविडपरम्परागतग्रन्थेषु च मानसार-तन्त्रसमुच्चय-शिल्परत्न. प्रभृतयः । डा. शैलजापाण्डेयासम्पादिता 'मनुष्यालयचन्द्रिका' द्राविडपरम्परामनुसरति । 5 ane विद्वद्वरो नीलकण्ठोऽस्य प्रणेतास्ति । स विश्वविश्रुत-महाभारतटीकाकार-नीलकण्ठचतुर्धराद्र भिन्नोऽस्ति । ग्रन्थेऽस्मिन् सप्ताध्यायाः सन्ति । प्रथमेऽध्याये भूपरीक्षणसम्बद्धा विषया वर्ण्यन्ते, द्वितीयेऽध्याये दिग्भूभागवीथीवास्तुदेवतादयोनिर्णीयन्ते, तृतीयेऽध्याये मानभेद-योन्यायEL व्ययादयो निर्धार्यन्ते, चतुर्थेऽध्याये गृहाणाम् इष्टदीर्घपरिणाह-दीर्घविस्तारशालाभेदादयो । A विवेच्यन्ते, पञ्चमेऽध्याये गृहाधिष्ठानस्याऽङ्गभूता उपपीठ-प्राङ्गण-प्रणाल-स्तम्भादयः । AM १२० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156