Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 128
________________ C (समीक्षक: डॉ. रूपनारायण पाण्डेयः ग्रन्थसमीक्षा लेखक: पद्मश्री डॉ. कपिलदेव द्विवेदी गीताञ्जलिः एस. २, ३३०, राज्यशिक्षासंस्थान कोलोनी, एलनगञ्जः, प्रयागः, उ.प्र. २११००२) प्रकाशकः विश्वभारती अनुसन्धान परिषद्, ज्ञानपुर (भदोही) उ.प्र. २२१३०४ प्र. सं. २००४ ई. । पृ.सं. १० + ११२ । मू. ७५-०० Jain Education International - विद्यन्ते विविधा ऋचो वेदेषु गेयाः । ता एव लौकिकगीतानामुत्सोऽस्तीति वक्तुं शक्यते । वेदोद्भूता गीत-काव्यधारा शङ्कराचार्य-कालिदास - घटकर्पर-भर्तृहरि - बाण - मयूरविजयाङ्का - अमरुकक - दामोदरगुप्त-मल्लट - शीला भट्टारिका - क्षेमेन्द्र-हेमचन्द्र - गोवर्धनाचार्य'जयदेव - विल्हण - पण्डितराजजगन्नाथप्रभृतिभिः कविप्रवरै: प्रवाहिता सम्वधिता चाऽद्य विविध - धारासु संशोभते । वर्तमानकालेऽनेकैः कविवरैर्गीतानि प्रणीतानि, प्रणीयन्ते च । तेषु पद्मश्री डा. कपिलदेव द्विवेदी महोदयेन 'गीताञ्जलिः' इति ग्रन्थः प्राणायि । ग्रन्थेऽस्मिन् सप्त भागाः सन्ति । प्रथमे भागे हे ज्योतिर्मय हे विश्वमूर्ते, सहस्रशीर्षा पुरुषः, तदेवाग्निस्तदादित्यः, केतपू: केतं नः पुनातु, ईशप्रार्थना, उद्धर पापमिति • सप्त प्रभुभक्तिगीतानि विद्यन्ते; द्वितीयभागे वरदा वेदमाता, गायत्री नः प्रचोदयात्, सरस्वती, शारदा, अदितिरिति चत्वारि मातृवन्दनोपेतानि गीतानि राजन्ते तृतीये भागे वेदमातः, वेदाविद्या, सत्यार्थप्रकाशगौरवमिति त्रीणि धार्मिकगीतानि विलसन्ति; चतुर्थे भागे भारतं तं नुमो भारतं तं नुमः, भारतराष्ट्रवन्दनम्, देशानुरागः परमानुरागः, स्वातन्त्र्य- - गौरवम्, वसुधैव कुटुम्बकम्, लोकतन्त्रम्, स्वाधीनता, राष्ट्रकुसुमाञ्जलिः, * हुतात्मज्योतिः, हुतात्मानः, सर्वोदयः, दशवर्षीयः स्वर्णिमकालः, विंशतिसूत्री कार्यक्रमः, - - ११७ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156