Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
श्रद्धेव साक्षाद् विधिनोपपन्ना इति चतुर्थं चरणं ते ज्ञानक्रियाभ्यां मोक्षः इति AM का जैनसम्मतसूत्रेण सह सुयोग्यतया संवादयन्ति । ततः प्रासङ्गिकी तर्कपूर्णां चर्चा कृत्वा र SM जैनशास्त्रेषु यत्र ज्ञान-क्रिययोः खण्डनं दृश्यते तत् परस्परं निरपेक्षे ज्ञान-क्रिये आश्रित्य । । कृतमतस्तत् 'अर्थवाद'मात्रमिति रुचिरं तर्कसङ्गतं च समाधानमपि ते कुर्वन्ति ।
द्वाविंशे श्लोके भक्तिपदस्य व्याख्यां कुर्वन्तस्ते नैकसंस्कृत-प्राकृतजैनग्रन्थानांसन्दर्भपूर्वकं जैनसम्मतं भक्तिपदार्थं निरूपयन्ति । ततो भक्तेः प्रकारान् प्रदर्श्य दिगम्बरैः । सह भिन्नमतत्वादेश्चर्चार्थं सम्मतितर्कस्याऽतिदेशं कुर्वन्ति । तत्रैव प्रसङ्गेन सम्यग्दृष्टिभिः । 7 परिगृहीतानि मिथ्यादृष्टीनां शास्त्राणि सम्यग्ज्ञानत्वेन परिणमन्ति इति प्रतिपाद्य तत्समर्थनार्थं ) भगवद्गीतावचनं निर्दिश्य योगवासिष्ठगतां श्रीरामस्योक्तिमपि ते निर्दिशन्ति । ततश्च गीतायाः सन्दर्भान् मल्लिनाथकृतां व्याख्यां चाऽपि निर्दिशन्ति आचार्याः । यद्यपि भक्तिविषयकोऽयं . प्रपञ्चः सुरम्यस्तथाऽपि वाचकानामप्रासङ्गिकः स्यादिति सम्भाव्येत खलु ।
त्रयोविंशे श्लोके गुरुशब्दस्य विवृतौ ते स्मृति-पुराणादीनां सन्दर्भपूर्वकं तं व्याख्याय HD जैनमतेऽपि हरिभद्रसूरि-हेमचन्द्राचार्यादिनैकजैनग्रन्थकाराणां ग्रन्थसन्दर्भान् निर्दिश्य गुरुa) पदं व्याख्यानयन्ति । तत्रैव प्रसङ्गे मध्यकालीनगूर्जरकवेः अखा इत्यस्य काव्यमपि निर्दिष्टम् ।
। एवं व्रतस्वरूपं, "गङ्गाप्रपातकुण्डवर्णनं, षोडशविद्यादेवीनामानि", "मनःस्वरूपं, । सेतरमतमीमांसं “शब्दस्वरूपं, 'साधुवर्णनं, १०अष्टधायोगदृष्टीनां वर्णनमित्यादयो बहवः क्षा पदार्थास्तैजैनदर्शनानुसारमालिखिताश्चर्चिताश्च । एतत् सर्वं पठितृणां जैनदृष्ट्या तत्त्वावबोधार्थं Cre SNA भृशमुपयोगि । M अथैकोनत्रिंशे श्लोके गवां विविधप्रकारा नामानि तद्व्याख्याश्चाऽपूर्वतया वर्णितास्तथैव । NK गोशब्दस्याऽपि नैकेऽर्थाः सोदाहरणा निर्दिष्टा आचार्यैः । एवं धातूनामपि बढ्यो जातयः EVM सव्याख्यास्तत्र निर्दिष्टाः सन्ति । .
त्रिंशत्तमे श्लोके हिंसाहिंसयोः स्वरूपं वर्णितम् । तत्राऽऽचार्या-जैनमते तयोर्यादृशं AIN ४. दृश्यतां २५तमश्लोकटीका । ५. २६तमश्लोकटीकायाम् । ६. तत्रैव । ७. २७तमश्लोकटीकायाम्। ८. २८तमश्लोकटीकायाम् । ९. तत्रैव । (अत्रैव सन्दर्भे पण्डितराजजगन्नाथस्याऽपि श्लोकद्वयं निर्दिष्टम् ।) १०. तत्रैव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156