Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 120
________________ NEWS किञ्च-वास्तविकदृष्ट्या ये जना अतीव सज्जनाः प्रशान्ता निर्मलचित्ता निरभिमानिनः । सदाचारिण एव सन्ति, तथाऽपि यदि ते समाजे न प्रसिद्धाः, न च जनप्रियाः स्युः तर्हि EN तैः कृतं प्रशंसनीयमादरणीयं चाऽपि कार्यं निन्दनीयं भवति । एवं चाऽन्ये जना तान् जनान तिरस्कुर्वन्ति, तेषामवर्णवादं कुर्वते, सदा तानुपेक्षन्तेऽपि । १ हन्त ! इदानीं राज्यस्थाने धर्मस्थाने चैवं सर्वत्र सर्वैर्जनैरेवमेव व्यवहियते । सर्वेष्वपि क्षेत्रेषु ये येऽग्रण्यः प्रमुखाधिकारिणश्च सन्ति, ते ते स्वाधिकारवशात् पदप्रतिष्ठाया । बलात् सत्ताया बलाच्च स्वेच्छापूर्त्यर्थं महत्त्वाकाङ्क्षायाः पोषणार्थं चाऽत्यन्तं निन्दनीयं । जुगुप्सनीयं च कार्यं कुर्वन्ति, कारयन्ति च, तथाऽपि ते वन्दनीया महान्तश्च कथ्यन्ते, यतः ६ ते प्रसिद्धा जनप्रियाश्च सन्ति । बन्धो ! पूर्वं ग्रामेषु बहुरूपिणोऽटन्ति स्म । ते चाऽऽजीविकार्थं विविधानि । रूपाणि विरचय्य जनानां मनोरञ्जनमकुर्वन् । कदाचित् ते रामस्य हनुमतः शङ्करस्य । ) रावणस्य चैवं विविधं रूपं भजन्ते स्म । किन्तु तत्तद्रूपस्य धारणमात्रत्वात् न ते तादृशा र भवन्ति । केवलं बाह्यवेषस्य बाह्यवर्तनस्य च परिवर्तनान्नाऽऽभ्यन्तरवृत्तिः परिवर्तते । अतो न कदाऽपि बाह्याचरणं निरीक्ष्यैवैष ज्ञानी सदाचारीत्येवं तत्तद्व्यक्तेर्मूल्याङ्कनं करणीयम् । तथैवैते प्रसिद्धजना अपि यथाकालं नानाविधं रूपं निर्मान्ति । नाऽत्र तच्चित्ते गुणलेशोऽपि विद्यते, न च गुणप्राप्त्यर्थं भावोऽप्यस्ति, किन्तु हृदये तु दुष्टवृत्तय एव प्रवर्तन्ते । तथाऽप्यहो ! ते जनप्रसिद्धाः सन्ति, अतः तेषां निन्दनीयमकृत्यं च कार्यमपि प्रशंसनीयमादरणीयं च । भवति । किन्तु हन्त ! एषा रीतिर्दयनीयाऽस्ति, यत एतन्नीतेर्वशात् देशे समाजे धर्मस्थाने । प्रतिगृहं च क्लेशोऽशान्तिः सङ्घर्षश्च प्रवर्तन्ते, तथा च जना अप्यन्ततो निस्तेजसो निर्माल्याश्च भवन्ति । भ्रातः ! सूक्ष्मदृष्ट्या निरीक्षणे कृते एवमाभाति यद्, अस्याः स्थितेर्मूलं महत्त्वाकाङ्क्षाऽस्ति । अद्य बालकादारभ्य वृद्धपर्यन्ताः सर्वेऽपि जना महत्त्वाकाङ्क्षिणो विद्यन्ते । र RO आस्तामज्ञानिनः संसारिणश्च, अपि तु ज्ञानिनः साधवोऽपि महत्त्वाकाङ्क्षया पीडिता दृश्यन्ते । जलार्थं रणेऽटन्तो हरिणा इवैते जना अपि महत्ताप्राप्त्यर्थमटन्ति । "अहं श्रेष्ठो महान् ज्ञानी चाऽस्मि, न कदाऽपि मे कार्य स्खलना न्यूनता च स्या"दिति सर्वेषां चित्ते मिथ्याभिमानं C) रंरम्यते । अत्र केषाञ्चिदपि न तादृशी महत्तां प्राप्तुं शक्तिरस्ति, न च कदाऽपि तत्प्राप्त्यर्थं । १०९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156