Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आत्मीयबन्धो ! चेतन !
TRI
पत्रम्
Jain Education International
नमो नमः श्रीगुरुनेमिसूरये ॥
धर्मलाभोऽस्तु ।
HIV PARSHWANTIITS
तव कुशलं कामये ।
मया ह्य एवैकः प्रसङ्गो दृष्टः । तत्र स्वास्याऽपराधे सत्यपि प्रसिद्धजनानां स्वरक्षणार्थं कृतं लज्जास्पदं सधाष्ट्र्र्यं निष्ठुरं च वर्तनं वीक्ष्यैका लोकोक्तिः स्मृतिपथमागता ।
"ख्यातस्याऽऽचरणं लीला ।
तदेवाऽन्यस्य विटचेष्टा" ॥
मुनिधर्मकीर्तिविजयः
केनचिदपि वास्तवदर्शिना एषा पङ्क्तिलिखिता । एषा पङ्क्तिरात्यन्तिकी मार्मिकी गभीराऽपि सत्याऽस्ति । अस्यां च वर्तमानकालीनस्थितेः साङ्गोपाङ्गं वास्तविकचित्रं दृग्गोचरीभवति । हृदये दुष्टवृत्त्यां सत्यामपि जगति सज्जनत्वेन प्रतिष्ठितानां जनप्रियाणां प्रसिद्धानां च जनानां पैशाचिकीं मनोवृत्तिं धृष्टतां च निरूपयति; तथा वस्तुतः सज्जना निर्मलचित्ताः सरलाश्च सन्तोऽपि ये समाजे न जनप्रियाः प्रसिद्धाश्च तेषामल्पापराधोऽपि महान् अपराधः कथ्यते इति ।
अद्यतनकालीन्या राजकीय-सामाजिकीय- धार्मिकीय-कौटुम्बिकस्थितेर्वैचित्र्यं कण्टकवन्मे मनः पीडयति । साम्प्रतं गड्डरिकायूथप्रवाह इव सर्वेऽपि जनाः प्रवर्तन्ते । न कुत्रचिदपि स्वकीया विचारधारा, बुद्धेः कौशल्यं चातुर्यं च स्वमनीषाया विनियोगश्च दृश्यन्ते, प्रत्युताऽज्ञानोपहतचित्ता मोहतमसाऽऽवृताश्च सर्वेऽपि परधिषणाधीना मूर्खप्रायाश्चैव दृश्यते । स्वमतिः परस्मै प्रदत्तैव, इति प्रतिभाति खलु । अत्यौदार्यभृतहृदयानां तेषां जनानां स्वबुद्धेरेतादृशमनुपमं समर्पणमवलोक्य मच्चित्ते कुतूकमपि संजायते । अद्य सर्वत्रैतादृश्येव स्थितिः प्रवर्तते यद्, यदि नाम लोके पञ्चदशभिर्जनैरेष सज्जनो ज्ञानी
१०७
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156