Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
- समीपयोः" इर्त्यमरः । अभिवर्ततेऽसौ अभिवर्तमानस्तम् अभिवर्तमानम् । मरुतो-वायोः । सखा मरुत्सखः । अत्र 'राजन्सखेः' (७।३।१०६।।) इति 'श्रीसिव्हेश०' सूत्रेण सखिशब्दाद
'अट्'समासान्तः । 'राजाहः सखिभ्यष्टच्' [५।४।९१।।] इति पाणिनीयसूत्रेण च टचि । सो 'अवर्णेवर्णस्य' (७।४।३८॥) इति 'श्रीसिव्हे०श० 'सूत्रेण इकारलुकि मरुत्सखः । 'यस्येति । * चे(च) [पा० ६।४।१४८॥] सूत्रेण इकारलोपे मरुत्सखः । आभानमिति आभा ।
मरुत्सखस्याऽऽभेव आभा यस्य स मरुत्सखाभः, तं मरुत्सखाभम् । 'उपसर्गादातः' ।
(५।३।११०।।) इति 'श्रीसि०हेश०' सूत्रेण ङि(अङि) आभा । 'आतश्चोपसर्गे' । [३।३।१०६।।] इति 'पा०' सूत्रेणा-प्रत्यये आभा । अर्चयितुं योग्यः अWः, तम् अर्घ्यर पूज्यम् । तं दिलीपम् । प्रसूयन्ते स्मेति प्रसूनानि, तैः प्रसूनैः । 'षूच्-प्राणिप्रसवे' इति का * 'श्रीसि०हे०श०' धातुपाठपठितस्य दिवादिधातोः क्तप्रत्यये, क्तस्य च 'सूयत्याद्योदितः'
(४।२७०।।) इति 'श्रीसि०हे०श०' सूत्रेण नत्वे प्रसूनानि-कुसुमानि । पाणिनीयमते तु ।
'डुंग्-प्राणिप्रसवे' तक्कर्मणि (तृतीया कर्मणि) [।६।२।४८॥] इति 'क' प्रत्यये 'स्वादय * ओदित' इत्युक्तत्वात् 'ओदितश्च' [८।२।४५॥] इति निष्ठान्तस्य नत्वे 'यस्य विभाषा' - 2 [७।२।१५॥] इति इडभावे भिसि प्रसूनैः । अत एवाऽन्येऽयमप्राणिप्रसवे इतीच्छन्तीति । पूज्याः ।
अदादिगणपठितस्य 'घूङोक्-प्राणिगर्भविमोचने' इत्यस्य नेदं रूपं, तदर्थासम्भवात् । - मी तुदादिपठितस्य 'घूत्-प्रेरणे' इत्यस्याऽपि न, तदर्थासम्भवात् , उदितत्वाभावेन नादेशाभावाच्च । * 'पाणिनीय'मतेऽपि 'घूङ' इति दिवादिधातोरेवेदं रूपम् । तन्मते 'स्वादय ओदित' र - इत्योदितत्वात् 'ओदितश्चेति सूत्रेण तस्य नादेशः । अदादि-तुदाद्योरोदितत्वाभावेन तस्य नत्वाभावात् तदर्थासम्भवाच्च न तयो रूपम् ।।
पुरे भवाः पौराः । कनन्ति कन्यन्ते वा इति कन्याः । पौराश्च ताः कन्याश्च । पौरकन्याः, अथवा पौराणां कन्याः पौरकन्याः । 'श्रीसिव्हेश० 'मते 'हितादिभिः' (३।१।७१।।) इति सूत्रेण तादर्थ्यचतुर्थ्यन्तसमासे, आचरणम् आचारः, आचाराय लाजाः । आचारलाजाः तैः आचारलाजैः । लज्ज्यन्ते भृज्ज्यन्त इति लाजाः । लाजाशब्दो नित्यं को बहुवचनान्तः । पाणिनीयमते तु अश्वघासादिवत् षष्ठीसमासे आचारस्य लाजाः आचारलाजाः, १. अम० तृ० नानार्थवर्गे - २५० ।
RSINom
SES
२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156