Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
नयतीति 'नियो डित्' ।।८५४।। इति 'उणादिश्रीसि०'सूत्रेण ‘णींग्-प्रापणे' धातोः डिति ऋप्रत्यये, 'पा० 'मते च डिति ऋन्प्रत्यये ना-पुरुषः पुं० । “मर्त्यः पञ्चजनो भूस्पृक * पुरुषः पूरुषो नरः, मनुष्यो मनुषो ना विद् मनुजो मानवः पुमान्" इति हैम: । "नृ पुं० कि मनुष्ये, पुरुषे च, जातौ ङीपि नारी" । पातीति ‘पातेर्वा' ॥६५९।। इति 'उणादिश्रीसि०'* सूत्रेण 'पांक्-रक्षणे' धातोः किदति प्रत्यये 'पा० 'मते च डति प्रत्यये "पति: भर्ता,
रक्षिता, प्रभुश्च" । "अधिपस्त्वीशो नेता परिवृढोऽधिभूः, पतीन्द्रस्वामिनाथार्याः प्रभुर्तेश्वरोको स, विभुः, ईशितेनो नायकश्च" इति हैम:२ । पतिः वरः । "प्रेयस्याद्याः पुंसि पत्यौ भर्ता सेक्ता * पतिर्वरः, विवोढा रमणो भोक्ता रुच्यो वरयिता धवः" इति हैम: । "पतिः पुं०, भर्तरि, र
मूले, अधिपतौ त्रिलिङ्गः, स्त्रियां वा ङीप्" नृणां पतिः नृपतिः "कुबेरे, राजनि च" | अत्र राजार्थः । नृपतिः-राजा, दिलीपः ।
जायते स्मेति जातः । 'जन्-प्रादुर्भावे' धातोः क्तप्रत्यये "जातं-समूहः न० जातम्, त्रिलिङ्गः उत्पन्नम्" । “सङ्घाते प्रकरौघ-वार-निकर-व्यूहाः समूहश्चयः सन्दोहः समुदायराशि-विसर-वाताः कलापो व्रजः कूटं मण्डल-चक्रवाल-पटल-स्तोमा गणः पेटकं वृन्दं चक्र-कदम्बके समुदयः पुञ्जोत्करौ संहतिः, समवायो निकुरम्बं जालं निवह-सञ्चयौ जातम्" इति हैम: । "जातं जात्योघजनिषु" इत्यनेकार्थसङ्ग्रहः५ । जाति:-सामान्यं यथा 'रत्नं न . सुजातं कनकावदातम्' । ओघे यथा 'नि:शेषविश्राणितकोशजातम्' । जनिर्जन्म । संपन्नेऽपि न द्वयोर्यथा 'जाते पुत्रस्य जाते समजनि वनिता वल्लभा भूमिभर्तुः' । पुत्रेऽपीति मङ्खः। यथा
'जातलक्ष्मणपवित्रितं त्वया' इति तद्वृत्तिः । “जातं नपुं० समूहे, व्यक्ते, जन्मनि च; उत्पन्ने । प्रशस्ते च त्रिलिङ्गः" । अत्र तूत्पन्नार्थः । अभिपूर्वात् सञ्धातोर्घबि अभिसञ्जनम् । र "अभिषङ्गः पुं० पराभवे, आक्रोशे, शपथे, व्यसने च" । "अभिषङ्गं जडं विजज्ञिवान्" * इत्यग्रे रघुः । जातः अभिषङ्गः पराभवो यस्य स जाताभिषङ्गः-जातपराभवः सः । यी
"अभिषङ्गः पराभवे" इत्यमरः ।
*
१. अभि० चि० तृ० ३३७ । ३. अभि० चि० तृ० ५१६-१७ । ५. अनेकार्थसाहे द्वि० १६६ ।
२. अभि० चि० तृ० ३५८-५९ । ४. अभि० चि० ष० १४११-१२ । ६. अम० तृ० नानार्थवर्गे -२९ ।
९६ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156