Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 114
________________ आङ्ग्लभूमिजानामपि बाइबलनामकधर्मपुस्तकस्य विंशतितमे प्रकरणे कथितं, यत्-‘Thou shalt not kill (Advice to Moses) | | अयं भावः-त्वं न कमपि जीवं हन्याः । पुनरपि तस्यै [व] द्वाविंशे प्रकरणे प्रोक्तं यत्- 'And ye shall be holy-man untome neither shall ye eat any flesh that is torn of beasts in the fields. अयं भावः-त्वं मां प्रति पवित्रतया वर्तेथाः । वन्यान् पशून् हत्वा तदीयं मांसं नाऽद्याः । बाइबलात् पुरातने जेनीसीसपुस्तकेऽप्युक्तं यत् 'The Primitive injunction of God to man at the creation was Behold I have given you every herb bearing Beed, which is upon the face of all the earth. and every tree in which is the fruit of a tree yielding seed to you it shall be for meat (Gen. I-29) अयं भावः - परमेश्वरेण मनुजोत्पत्तेरेवं खल्वादावेवाऽऽदिष्टं यत्, "अवहितव्यं' भवद्भिः, यदुत मया भवद्भ्यः पृथ्वीतलोपर्युद्गच्छन्तः सबीजा: वल्ल्यादय: सबीजफला वृक्षाश्चाऽर्पितास्तदेव भवद्भक्षणायाऽलम् भवद्भिरेतदेव भक्षणीयं नाऽन्यदिति" तदाशयः । तथैव हुसीयानामक पुस्तकस्याऽष्टमाध्याये पञ्चदशे आयातनामके प्रकरणे - And When ye spread forth your hands, I will hide my eyes from you. yes, when. ye make many prayers. I will not hear. your hands are full of blood. अयं भावः - (ईश्वरो वक्ति) “यदा यूयं भवद्धस्तौ प्रार्थनायै लम्बयिष्यथ तदाऽहंनेत्रे भवतोऽन्यतो निवर्स्यामि भूरिप्रार्थनायामपि वाऽहमीक्षिष्ये । यतः प्राणिहिंसातो भवद्धत शोणितलिप्तौ वर्तेते । एभिः पूर्वोदितैस्तत्तद्धर्मपुस्तकपाठैः हिंसाया मांसभक्षणस्य च निषेधः स्पष्ट एव ॥ Jain Education International १०३ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156