Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 115
________________ चिन्तनधारा (आस्वाद मुनिरत्नकीर्तिविजयः एक: सत्यप्रसङ्गः पठितः । "एकदा मन्नरकाडनामके ग्रामे एकस्य मुसल्मीनस्य गृहेऽग्निः प्रज्वलितः । NY Sh तत्समीपस्थे गृहे निवसता कृष्णनेनैतज्ज्ञातम् । झटित्युत्थाय स तत्र गतवान् । प्राणानपिन in पणीकृत्य दह्यमाने गृहे स उत्प्लुत्याऽन्तः प्रविष्टवान् । स्वकीयजीवनस्य, स्वपत्न्याः, द्वयोः sy पुत्रयोः, वृद्धायाश्च मातुरपि विचारस्तदा तं न पीडितवान् । शनैः शनैरग्निर्भयावहं स्वरूपं धृतवानासीत् । तथाऽप्यन्तर्गत्वा प्रतिवेशिनो द्वौ बालकौ यथाकथञ्चिदपि बहिः प्रापय्य ATM करालाभ्योऽग्निज्वालाभ्यो रक्षितवान् । किन्तु बहिरागच्छन् स स्वयमग्निज्वालाभिर्वेष्टितोऽभूत् । र क्षणेनैव च सर्वेषु पश्यस्त्वेव सोऽग्निसाज्जातः । सर्वत्र हाहारवः प्रसृतः । तस्य कुटुम्बं निराधारतां प्राप्तम् । एक एवाऽऽधारः स आसीत् तेषाम् । अथ किम् ? तदा कालीकटनगरात् प्रकाश्यमाने 'मातृभूमि'नामके दैनिकवृत्तपत्रे एषा घटना प्रकाशिता । तत्र च 'निराधारं जातमिदं कुटुम्बकम्, अतस्तदर्थं किमपि करणीयमिति समाजस्य दायित्वम्' - एवंरूपेण याचिकाऽपि तत्र पत्रकारेण दत्ताऽऽसीत् । तत्प्रत्युत्तरूपेण स्वल्पेनैव कालेन रूप्यकाणां चतुर्विंशतिसहस्रं सञ्चितमभवत् । हिन्दुजना मुसल्मीनजनाश्च सम्मील्य तत्र साहाय्यं कृतवन्तः । अथ 'प्रथमं तावदेतद् धनं कुत्रोपयोज्य'मिति तत्रस्थैर्महाजनैः कृष्णनस्य पत्नी पृष्टा । तदा सा विधवा रुदती सती करुणस्वरेणैतदुक्तवती यद्- 'भवन्तो यथारुच्येतदुपयुञ्जन्तु, किन्तु ममैकैव मनीषाऽस्ति यत् प्रथमं तु निराधारतां प्राप्तवतां मम प्रतिवेशिनां कृतेऽस्माद र धनाद् गृहमेकं शीघ्रं निर्मापयन्तु' इति ।" उदात्तमेनं प्रसङ्ग पठित्वा हृदयं गद्गदं जातम्, अक्षिणी आर्द्र संवृत्ते, आपादतलं च रोमोद्गमः सञ्जातः । एत आसन्नस्माकं संस्कारा औदार्यस्य भ्रातृभावस्य मैत्रीभावस्य वा, ये पारिवारिकात् सामाजिकाद् वा वातावरणात् सहजतयैव सिच्यमानाः पुष्टिं वृद्धिं च १०४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156