Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 65
________________ पुनरपि शत्रुञ्जये तैराभरणैः मन्त्रितेजःपालधर्मपत्न्याऽनुपमदेव्या श्रीऋषभदेवप्रतिमा पूजिता, पर तदा देवरपत्नीकृताभरणपूजां विलोक्य मन्त्रिवस्तुपालधर्मपन्त्या ललितादेव्याऽपि द्वात्रिंश- लक्षटङ्ककाभरणैः पूजिता, शोभनादास्या लक्षटङ्कमूल्यस्वाभरणैः पूजिता । वस्तुपालमन्त्रिणा और की सर्वासामधिकमूल्यानि (आभरणानि) कारितानि । एवं देवगिरीय-सङ्घपतिधाइदेवेन * मुक्ताफलप्रवालचुन्नीसुवर्णपुष्पादिभिः श्रीऋषभदेवप्रतिमाया आङ्गी कृता, तदनु नवल क्षचम्पकाएं । तथा 'जिनाज्ञा' सम्यग्मनसा पालनीया । तथा 'देवद्रव्यरक्षा-वृद्धिकरणं' से जिनपूजैव । यदुक्तम् वड्ढतो जिणदव्वं तित्थयरत्तं लहइ जीवो । भक्खंतो जिणदव्वं अणंतसंसारिओ भणिओ ।।१।। भक्खणे देवदव्वस्स परत्थीगमणेण य । सत्तमं नरयं जंति सत्तवाराउ गोयमा ॥२॥ चेइयदव्वविणासे रिसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे मूलग्गी बोहिलाभस्स ॥३।। तथाऽष्टाह्निकास्नात्रोत्सवश्रीपर्युषणाकल्पचरित्रपुस्तकवाचनप्रभावनोत्सवाः क्रियन्ते, - साऽपि जिनशासनोन्नतिहेतुत्वाज्जिनभक्तिरेव । यतः - प्रकारेणाऽधिकां मन्ये भावनातः प्रभावनाम् । भावना स्वस्य लाभाय स्वान्ययोस्तु प्रभावना ॥१॥ एवं तीर्थयात्रोत्सवादिः । इत्यादिप्रकारैः पुण्यवता जिनभक्तिः कार्या । इति उपदेशतरङ्गिणीटीकायाम् । आभरणपूजाया विशेषनिर्जराहेतुत्वं व्यवहारभाष्ये - पासाईया पडिमा लक्खणजुत्ता समत्तलंकारा । जह जह पल्हायइ मणं तह तह णिज्जमो वियाणाहि ।।१।। सूत्रेऽपि 'आभरणारुहणं'ति । अतः सालङ्कारा मूर्तिः विशेषनिर्जराहेतुरिति तु निष्कर्षः । ५४ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156