Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
"सिंहः पुंस्त्री०, “सिंहो वर्णविपर्ययात्' । स्वनामख्याते पशुभेदे, रक्तशोभाञ्जने, मेषादितः । पञ्चमे राशौ च, पदान्तस्थः श्रेष्ठार्थे च" । अत्र पशुभेदः मृगराजः । "सिंहो मृगेन्द्रः
पञ्चास्यः" इत्यमरः । प्रहसनं (प्रसहन) पूर्वमिति प्रसह्य हठे । "हठे प्रसह्य" इति हैमः । श्री , यथा-'प्रसह्य वित्तानि हरन्ति चौराः' । 'पा०'मते प्रपूर्वात् सधातोः ल्यपि प्रसह्य-अव्ययं की हठादित्यर्थे । "प्रसह्य तेजोभिरसङ्ख्यतां गतैः" इति माघः [सर्ग-१ श्लो० २७] ।
"प्रसह्य तु हठार्थकम्" इत्यमरः । किल्धातोः कप्रत्यये किल-अव्ययं, "वार्तायाम्, पर र अनुशयार्थे, निश्चये, सम्भाव्ये, प्रसिद्धप्रमाणद्योतके, सत्ये, हेतौ, अरुचौ, अलीके, तिरस्कारे म च" । अत्र किलेत्यलीके ॥
वाच्यपरिवर्तनं त्वेवम् – तया हिंस्रैर्मनसाऽपि दुष्प्रधर्षया (भूयते) इति अद्रिशोभा* प्रहितेक्षणेन नृपेण अलक्षिताभ्युत्पतनेन सिंहेन प्रसह्य सा चकृषे ॥
किल महाप्रभावामिमां कामधेनुं सिंहादयो मनसाऽप्यभिभवितुं न प्रभवन्तीति । D, निश्चित्य पर्वतशोभावलोकनदत्तदृष्टिना भूपेनाऽवलोकित एव सिंहो झटिति हठात् तां कामधेनोर(नुम)लीकमाययाऽऽक्रान्तवान्, इति सरलार्थः ॥२७॥
तदीयमाक्रन्दितमार्तसाधोर्गुहानिबद्धप्रतिशब्ददीर्घम् । रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम् ॥२८॥
तदीयमिति । गुह्यतेऽनयेति भिदादित्वात् अङि गुहा-गह्वरम् । “अखातबिले तु को र गह्वरं गुहा" इति हैम: । “गुहः स्कन्दे गुहा पुनः, गह्वरे सिंहपुच्छ्यां च'' इत्यनेकार्थसङ्ग्रहः । ॐ
'पा० मते गुह पुं० । गुधातोः कप्रत्यये "कार्तिकेये, अश्वे, राममित्रे, शृङ्गवैराधिपे, चण्डालनाथे, गते, विष्णौ च पुं०, सिंहपुच्छीलतायाम्, अकृत्रिमे, देवखाते, पर्वतगर्ते, हृदये । च स्त्री०" । "गुहां प्रविष्टो" इति श्रुतिः, "सैषा गुहा दुरवगाहा" इति च श्रुतिः । "दरी में तु कन्दरो वा स्त्री देवखातबिले गुहा" इत्यमरः । अत्र तु गह्वरार्थः । नितरां बध्यते स्मेति र निबद्धः-नियन्त्रितः । "बद्धो निगडितो नद्धः कीलितो यन्त्रितः सितः, (सन्दानितः संयतश्च) मा 'इति हैमः । शपति कूटोच्चारणमिति 'शा-शपि-मनि-कनिभ्यो दः ॥२३७।। इति 'उणादिKha, अम० दि० सिंहादिवर्गे -१।। २. अभि० चि० ष० १५३९ ।
३. अम० तृ० अव्ययवर्गे - १० । ४. अभि० चि० च० १०३३ । १५. अनेकार्थसङ्ग्रहे द्वि० ५८५ ।
६. अम० द्वि० शैलवर्गे - ६ । मा ७. अभि० चि० त० ४३८-३९ ।
निबा.
८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156