Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
( 'डाच्लोहितादिभ्यः पित्' (३।४।३०।।) इति 'श्रीसिहे०श०' सूत्रेण षित् क्यङ् । * 'लोहितादिडाज्भ्यः क्यष्' [३।१।१३||] इति 'पाणिनीय'सूत्रेण च क्यष् । 'क्यङ्गो न
वा' (३।३।४३॥) इति श्रीसिहे०श०' सूत्रेण 'वा क्यषः' [१।३।९०॥] इति 'पाणिनीय'क सूत्रेण चाऽत्मनेपदे शानच् । अथवा श्यामानीवाऽऽचरन्तीति श्यामायमानानि, आत्मनेपदम्, म * तत आनश्, इति व्युत्पत्तौ 'श्रीसिव्हेश०' 'क्यङ्' (३।४।२६।।) इति सूत्रेण क्यङ्, तत - आनशः, 'कर्तुः क्यङ् सलोपश्च' [३।१।११।।] इति 'पाणिनीय'सूत्रेण क्यश् । ततः
शानच् । वनानि । पश्यतीति पश्यन् , "शतृशानौ तिप्तेवत्" इति परस्मैपदे शतृप्रत्ययः, पर । सन् । ययौ-जगाम ॥
वाच्यपरिवर्तनं त्वेवम्-तेन पल्वलोत्तीर्णवराहयूथान्या[वा]सवृक्षोन्मुखबहिणानिमृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यता (सता) यये ॥
स दिलीपः प्रत्यावर्तमानः सन्ध्यागमे पल्वलेभ्यो निर्गतानि शूकरयूथानि निशायापनार्थं व चाऽऽवासवृक्षोन्मुखं च गच्छन्तो बर्हिणो(ण)श्च शष्पसाम्येषु सुखं स्थित्वा विश्राम्यमाणान्
मृगान् च पश्यन् सन् दृष्ट्वा एतेषां मलिनिम्ना प्रदोषान्धकारेण श्यामायमानानि वनानि M पश्यन् वशिष्ठाश्रमं प्रति जगाम, इति सरलार्थः ॥१७॥ ।
आपीनभारोद्वहनप्रयत्नाद् गृष्टिगुरुत्वाद्वपुषो नरेन्द्रः ।
उभावलञ्चक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥१८॥ ___आपीनेति । गिरति इति 'गृत्-निगरणे' इतिधातोः 'गो गृष् च' ॥६४९॥ इति को उणादि 'श्रीसि०हे०श०सूत्रेण गृषादेशे तिप्रत्यये च गृष्टिः । गृह्णाति सकृत् गर्भमिति वा का ग्रधातोः तिच्प्रत्यये पृषोदरादित्वात् 'पाणिनीय'मते गृष्टिः । सकृत्प्रसूतिका गौः । “गृष्टिः सकृत्प्रसूतिका" इति हैम:' । 'सकृत्प्रसूता गौः गृष्टि'रिति हलायुधः । इन्दतीति इन्द्रः,
नराणामिन्द्रः नरेन्द्रः । उभौ-यथाक्रमम् । आप्यायते स्मेत्यापीनम्, आङ्पूर्वात् 'ओप्यायैङ्* वृद्धौ' धातोः क्ते प्यायः पीत्वे तस्य नत्वे चाऽऽपीनम् । 'आङोऽन्धूधसोः' (४।१।९३॥)
इति श्रीसिव्हेश०' सूत्रेण 'प्यायः पी' [६।१।२८॥] इति 'पाणिनीय सूत्रेण च प्यादेशः । * 'डीयशव्यैदितः क्तयोः' (४।४।६१॥) इति 'श्रीसि०हेश०' सूत्रेण 'श्वीदितो निष्ठायाम्' * १. अभि० चि० चतु० १२६८ ।
३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156