Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 22
________________ वरायविंशतिः -श्रीविजयनेमिसूरिसत्कः प्रवर्तकमुनिश्रीयशोविजयः (छन्दः शिखरिणी) मदज्वालामाला दहति हृदयं मे प्रतिदिनं तथा क्रोधो योधो दृढतरशरान् मुञ्चति परान् । पुनर्मायाच्छाया त्यजति न तु मां दुर्गतिततिः पराधीनो दीनो विभुचरणमेवेति शरणम् ॥१॥ तपस्तप्तं दत्तं विविधमपि दानं न सफलं न तद् ध्यानं ज्ञानं प्रसरति न यत्र प्रतिदिनम् । नृणां भव्यो नव्यो विविधशमसार: सुखकर: जिनैः ख्यातः प्रातः प्रमतरवैराग्यविषयः ॥२॥ गुरोभक्तेः शक्तेर्न फलमपि भव्यस्य भवति पुनर्जेया मेया वृततरविविद्याऽपि विफला। तदा दान्तिः क्लान्तिप्रतिपतनकारे न कुशला यदि त्राता भ्राता भवति न च वैराग्यविषयः ॥३॥ पिता माता भ्राता भवति न च पाताऽपि भविनां सुहृद् वा दुर्हद् वा न हि हितकरो भव्यभविनाम् । न कोटीशो धीशो भवति धृतिदो दीनभविनां जिनं धीरं वीरं विषयवियुतं तं त्विह विना ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120