________________
वरायविंशतिः
-श्रीविजयनेमिसूरिसत्कः
प्रवर्तकमुनिश्रीयशोविजयः (छन्दः शिखरिणी) मदज्वालामाला दहति हृदयं मे प्रतिदिनं तथा क्रोधो योधो दृढतरशरान् मुञ्चति परान् । पुनर्मायाच्छाया त्यजति न तु मां दुर्गतिततिः पराधीनो दीनो विभुचरणमेवेति शरणम् ॥१॥
तपस्तप्तं दत्तं विविधमपि दानं न सफलं न तद् ध्यानं ज्ञानं प्रसरति न यत्र प्रतिदिनम् । नृणां भव्यो नव्यो विविधशमसार: सुखकर:
जिनैः ख्यातः प्रातः प्रमतरवैराग्यविषयः ॥२॥ गुरोभक्तेः शक्तेर्न फलमपि भव्यस्य भवति पुनर्जेया मेया वृततरविविद्याऽपि विफला। तदा दान्तिः क्लान्तिप्रतिपतनकारे न कुशला यदि त्राता भ्राता भवति न च वैराग्यविषयः ॥३॥
पिता माता भ्राता भवति न च पाताऽपि भविनां सुहृद् वा दुर्हद् वा न हि हितकरो भव्यभविनाम् । न कोटीशो धीशो भवति धृतिदो दीनभविनां जिनं धीरं वीरं विषयवियुतं तं त्विह विना ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org