Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 33
________________ 11. गगने गृधैर्भुवि च सृगालैः सैनिकयानमथावालोकि. प्रमदप्रकटनपटुभिरमोदि , कुवाक्यं यमराप्रियमश्लोकि। ये संत्यक्षत्प्राणास्थिवसामांसविकल्पनविकरालमुखा: पतितपर्युषितनरकुणपादनपूर्वानुमितमन सरदसुखा: कालादत्तायुधजीवसखा ॥ 12."ये मन्नयनाध्वाग्रे जन्म प्राप्य क्रीडामग्ना जाता शालासु च यैरध्ययनं कृतमथ ये स्फारोद्योगै? स्फीता कण्ठः सूक्त्यमृताो येषां, प्रथते सुतरां देशिकभावः क्रूरं मारणयज्ञममीषां द्रष्टास्मी"ति क्लिश्नद्ग्रीवः सपदि म्लानो दिनपो देव४ ॥ 13. उभयदलस्थितबुधविहिताभिर्यद्यपि युद्धस्थगनपराभिः प्राप्त स्वागतमवनीशश्रुतिकुहरद्वारे साधुगिराभिः । किन्तु विवेकाणुरपि बतासीन्न महामोहपिशाचकदासे खद्योतः किं दीपयति भुवं दर्शे कालाम्बुदनिबिरीसे ? न सुधाबिन्दुः किल यमवासे || 14. ताडनमारणकालिकतालायितकटुनिर्हादप्रदघातं व्रणित-नियमाणानननिःसृतरोदनगीतक्रन्दनजातं प्रेताधीश्वरसेवकसमुदयविरचित हल्लीसकसमुपेतं मृधमारब्धं शमधन-घोरं बहुशः प्रीतपिशाचद्रातम् । मृतमृतं, हा ! विषमुद्भूतम् || 15. व्रणितैः कैश्चिन्नृभिरात्मानं यमदंष्ट्राया मोचितवद्भिः स्वीयं विजयं पटहारूढं कल्पयितुं सङ्कल्पितवद्भिः पटहक-ताडी तत्राकारित आत्मविजयघोषितमादिष्टम् । एति च तस्मिन् नष्टामोदैविपुलविषादैस्तैराण ! कष्टं , तस्य करयुगं- छिन्नं दृष्टम् ! २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120