Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
विक्रीयमाणानां वस्तूनां नवतिः प्रतिशतं '९० %' वस्तूनि प्राणिजपदार्थसंयुतानि भवन्ति । अतः प्रत्यक्षतो मांसापणानां संख्यातोऽपि एतेषां परोक्षमांसापणानां सङ्ख्या सुमहती। तत्कृताया हिंसायास्तु प्रमाणं स्वयमेव चिन्तनीयम्।
किमेते प्रत्यक्षाः परोक्षाश्च सूनागाराः कदाऽपि नामशेषाः न भविष्यन्ति ?
ऐसवीये १३०८तमे संवति वटपद्रनगरे प्रवृते श्वेताम्बरजैनसम्मेलने प्रधानातिथितया समागतेन श्रीलोकमान्यतिलकमहोदयेन स्वीये प्रवचने कथयामासे यत् "गूर्जरजनपदे, महाराष्ट्र देशस्याऽन्यस्मिंश्च पश्चिमे भागे वास्तव्या जैनाः बहुधा स्वभावशान्ताः शान्तिप्रिया: अहिंसकाः निरामिषाहारिणश्च दरीदृश्यन्ते स जैनधर्मस्यैव महान् प्रभावोऽस्ति ।"(अद्यत्वेऽपि कांश्चिदपवादान् विना इयमेव परिस्थितिः ।)।
अस्य मूलं तु कलिकालसर्वज्ञश्रीहेमचन्द्राचार्येण गूर्जरसम्राटः कुमारपालचौलुक्यद्वारा कारिते सार्वत्रिके अहिंसापालने, जगद्गुरुश्रीहीरविजयसूरिभिश्च मुघलसम्राड्-अकब्बरद्वारा कारिते प्रतिवर्ष षाण्मासिके हिंसानिषेधे च विद्यते । यदि तदात्वेऽहिंसापालनाय एतादृशैजैनाचार्यैर्यत्नो न कृतोऽभविष्यत् तद्य इहाऽपि गूर्जरादिजनपदेषु हिंसाताण्डवानि अशान्तिप्रकर्षाश्चैवाऽवय॑न्त ।
एतद् वर्षं ऐदम्प्राथम्येन अहिंसासिद्धान्तप्रस्तुतिकृतां श्रीमन्महावीरस्वामिनां षड्विंशं जन्मशतीवर्षमस्ति । तैः प्ररूपितोऽहिंसासिद्धान्तोऽद्यत्वे नितरामुपयोगी सर्वत्र जगति सन्मानितश्च प्रबुद्धैर्जनः । ततश्चाऽहिंसायां केवलं जैनानामेवाऽधिकारोऽस्ति,अथवा महावीरस्वामिनः केवलं जैनानामाराध्या मान्याश्चेति विचारधारा न योग्याऽद्यतने परावर्तनकाले। ____ अद्यत्वे यदा सर्वत्र मांसाहारस्यैव प्रचारः प्रसारश्चाऽस्खलितं प्रवरीवति तदा महावीरस्वामिनामहिंसामया मौलिकाः सिद्धान्ता जगति नितरामुपयोगिनः प्रस्तुताश्च सन्ति । __मार्च- मासस्य षोडशे दिनाङ्के ब्रिटन्-देशस्य 'ध इन्डिपेन्डन्ट' (The Independent) नामनि दैनिकपत्रे- "दशलक्षप्राणिनां सामूहिकी भविष्यन्ती हिंसा" इति मुख्यः समाचारः आसीत् । ब्रिटन्-देशे व्याप्तस्य "फूट एण्ड माउथ्' (FootAnd Mouth) रोगस्य नियन्त्रणं कर्तुं तत्रत्यशासनेन एकस्मिन्नेव दिने एतावतां मेष-छाग-गो-शूकरादीनां पशूनां हिंसां कर्तुं
५९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120