Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 118
________________ पावबुद्धीअ वयणं अंगीकरिऊण तेण सह धम्मबुद्धी पट्ठिओ । तं भूमि पाविअ जाव ते खणेति ताव रित्तं भाण्डं पस्सेंति तदा च्चिअ पावबुद्धी सिरसं ताडयन्तो वदेइ - धम्मबुद्धि ! तए च्चिअ एअं सव्वं धणं गहिअंन अण्णेणं । जदो पुव्वमिव गड्डापूरणं करिअं । तत्तो देहि मे तस्स धणस्स अड्ढभागं । जइ न तुमं देहिस्ससि तया अहं रायाणो निवेयिस्सामि। एआरिसं वयणं सुणिअ तं पइ धम्मबुद्धी जंपेइ, मा एआरिसं वयणं वदसु । एअं दुजें कज्जं मे न करिअं । एवं कलहं करेंता दोण्णि धम्मगुरुस्स समीवं गमिअ अण्णुण्णं ते दूसेंति। अह धम्मगुरुणा कंचिअं कालं दोण्हं कलहवयणं सुणिअं। किंतु विवाओ ण समिओ। तओ जाव धम्मगुरुणा देवालयम्मि निओजिआ ताव पावबुद्धी आह - न जुग्गं एअं वयणं, जदो सत्थेसुं गदिअं"सक्खिअभावे वच्छदेवा सक्खिणो हवंतु"। ___ तदा धम्मगुरुणा जंपिअं - तुमाइ वयणं सच्चं जुग्गं चात्थि, तओ कल्ले पच्चूसे तुब्भेहिं रायपुरुसेहिं सह तत्थ आगंतव्वं । धम्मगुरुस्स एअं वयणं सुणिअ भीएण पावबुद्धिणा गिहं गंतूण जणओ जंपिओ – 'रे तात ! ममाइ धम्मबुद्धिणो धणं चोरिअं, किंतु अज्ज मम दइवं रुटुं । तव जुतिजुत्तवयणेण च्चिअ एआअ विपआअ मम ताणं हविस्सइ । अण्णहा मम जीवनं नटुंच्चिअ' इइ पुत्तस्स वयणं आकण्णिअ पिअरेणं अभिहिअं - वच्छ ! मा भाहि। पच्छा जणगेण कहिअं - तम्मि पएसे एगो 'समी' नामगो वच्छो अत्थि, तस्स महंते कोटरम्मि हं पवेसिस्सं । जदा पभाए धम्मगुरू वच्छदेवं पुच्छिस्सइ 'एएहिंतो दोहितो को चोरो, तया वच्छत्थो हं कहेस्मामि धम्मबुद्धी चोरो' इइ। अह अण्णे दिणे पयोजणाणुसारेण ते सव्वे वणं गआ । तया धम्मगुरुणा तारस्सरेण वच्छदेवता पुच्छिआ - “भो ! एएहितो दोहितो को चोरो'' तया वच्छठिणं पिअरेणं जंपिअं - "धम्मो चोरो'' इइ वयणं सुणिअ सव्वे रायपुरुसा विम्हिआ। जाव रायपुरुसा धम्मबुद्धिणो धणहरणत्थं उज्जमसीला हवेन्तु ताव च्चिअ सत्थबुद्धिणा धम्मबुद्धिणा तं समीवच्छं अग्गिभोज्जदव्वेहिं परिवेट्ठिअ संदीपिअं। अह वच्छत्थस्स पावबुद्धिपिअरस्स देहो अद्धं दहिओ, तओ तया च्चिअ पिआ बाहिं १०९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120