Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
इतरे - कापिला वयम् । केचित् - वयमद्वैतवादिनः । केचन - वयं च विशिष्टाद्वैतवादिनः । कतिचन - सांख्यमस्त्यस्माकं मतम् ।
शेषाः - बौद्धा वयम् । श्रुत्वा तेषां साभिमानं परिचयं सोऽत्यन्तं व्यथितो जातः । "अहो ! अत्राऽपि स नोपलब्धः ! किं निष्फलतैव प्राप्स्यामि?"
- इति चिन्तितः सन्नपि सस्मितमेव व्यवहृत्य ततो निर्गतः । निष्फलतापरितापतप्तान्तःकरणेन स्वस्थानं प्रति निवर्तमानेन तेनैकत्र निर्जने एकान्तस्थले एकं कुटिरं दृष्टम् । कश्चिदेकाक्येव तस्मिन् निरीह इव निवसति स्म। ___ "इमं अपि परिचयं पृच्छामि । कदाचित् सफलोऽभविष्यम्" - इति विचार्य स तत्र गत्वा तमपृच्छत् - "को भवान् ?"
सहसाऽऽपतितोऽयं प्रश्न आसीत् । अतः क्षणं तं प्रश्नकर्तारं प्रति अनिमेषं निरीक्ष्य सस्मितं स उवाच - 'अहं मनुष्योऽस्मि ।'
श्रुत्वैनमुत्तरं प्रसन्नता मुखे प्रसृता, नयनयोश्च दिव्यं तेजः स्फुरितम्, अमन्दानन्दामृतसिक्तमिव हृदयं सञ्जातम् ।
"धन्यवादः ! धन्यवादः! प्रसन्नोऽस्मि । अहा ! कियता कालेन मया 'मनुष्यः' प्राप्तः । अद्य च 'मनुष्यं' दृष्ट्वा मम हृदये सन्तुष्टिः सञ्जाताऽस्ति" - इति ईश्वर उवाच ।
eG७
सावधानो भव, यदा सर्वेऽपि तुभ्यं श्लाघन्ते !!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120