Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सुहुमस्स थूलस्स वा वत्थुणो अदिण्णस्स अग्गहणं अचोरिअं ति । ३ ॥ मणसा वयसा काएण य सव्वहा बंभस्स कुसलकम्मणो आसेवणं ति बंभचेरं, अहवा मणसा वयसा कारण य सव्वहा अबंभस्स- मेहुणस्स चाओ त्ति बंभचेरं, अहवा सव्वा सव्वया य बंभे र- निजसरूवे अत्तभावे वा चरणं ति बंभचरं । (चरिमे वक्खाणे उवरित्था दो वि सम्माइज्जा ।) ८ ॥
इह उ 'मुच्छा चेव परिग्गहो' त्ति सव्वत्थ मुच्छाए असंगया । ५ ॥
तहा संसारतारयस्स परमोवयारिणो गुरुभगवंतस्स नियसव्वसत्तीए भत्ती गुरुभत्ती वुच्चइ । इह भत्ति त्ति विणओ कहिज्जइ । सो य पंचप्पयारो, जहा गुरुणो सव्वा वि बज्झडिवी भत्ति त्ति वुच्चइ-१, हिययब्भंतरे गुरुं पर पीई त्ति बहुमाणो -२, गुरुणं गुणाण थुणणं ति गुणथुई-३, तेसिं अवगुणाणं आच्छायणं ति अवगुणपिहाणं - ४, तहा तेसिं आसायणाए चाओ त्ति अणासायणं-५, अन्नेर्हितो सव्वकज्जेहिंतो वि गुरुभत्ती चेव गुरुयरा महत्तजुया यति । ६ ॥
-
वे अट्ठविहं कम्मं ति तवो । सो बज्झो अब्भितरो य त्ति दुविहो । तत्थ बज्झो वो जहासत्तीए अब्भितरो य सव्वसत्तीए कायव्वो । एत्थ वि सो चेव बज्झो तवो जुत्तो जो अब्भितरं तवं उववूहइ पसाहेइ य। ७॥
तहा जाणिज्जंति अत्था अणेण त्ति नाणं उचियपवित्तीए अणुचियनिवित्तीए य निमित्तभूओ बोहो । (एत्थ तं चेव सम्मन्नाणं कहिज्जइ जं सम्मद्दंसणपुव्वयं सम्मच्चरणे य परिणमसीलं हविज्ज) । ८ ॥
Jain Education International
ममत्तस्स चाओ त्ति
ता एयाणि चेव सोहणाणि भावपुप्फाणि कहिज्जंति भावपूयाए अहिगारिणो साहूणं ति। साहुणो एयाणि भावपुप्फरूवे गुणे सम्मं पालेऊण देवाहिदेवाण जिणवराण चलणेसु समप्पेंति । तेण य देवाहिदेवेहिं कहिया आणा पालिया हवइ । तहा आणाराहणं चेव तेसिं संपुण्णा पूया । जओ आणं विराहंतो हु सेसं समग्गं पि पूयं कुणमाणो वि न संपुण्णाए पूयाए
१०५
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120