Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
चित्रमेतत् ननु ? लोके तैलप्रेप्सुभिः तिलसर्षपादिबीजा: गृह्यन्ते । तैलबीजं विना कथमेष तैलनिष्पीडनोद्यम: ?
तैलकारः किमेवमुच्यते स्वामिन् ! यदि काष्ठंगतः कलेवर इतस्तत उह्यमानः पुनरुज्जीवेत् तर्हि कुतो न तैलबीजं विनापि तैलं निष्पाद्येत ?
राजा
राजा
पञ्चमं दृश्यम्
(अग्रे चलति राजनि तत्र कस्मिंश्चत् ग्रामपरिसरे पिता स्वपुत्रकाय अर्भकाय इक्षुखण्डं प्रदापयन् इक्षुविक्रेत्रासह संलपन् दृश्यते ।)
भो भो ! मत्कुमाराय इक्षुलालसाय इधुं प्रयच्छ। (इक्षुविक्रेता इक्षुं प्रयच्छति। तद् गृहीत्वा स पिता तमिक्षं भङ्क्त्वा इक्षुखण्डान् अर्भकाय प्रयच्छति ।) (उच्चैराक्रोशन् भृशं रुदन्, इक्षुखण्डान्निराकुर्वन् पितरं प्रति ) कुत इधुं बभङ्क्थ ? तदेव पूर्वस्थितं अभग्नमिक्षं मे यच्छ । नाऽहमेतान् इक्षुशकलान् गृह्णामि । तदेतान् शकलान् पुन: संयोज्य पूर्णं संपाद्य प्रयच्छ (भृशं रोदिति ) । (तौ उपसृत्य) भो महाशय ! कुत एषोऽभर्को रोदिति । सोऽसौ किमीहते ? कुत एष त्वां भृशं क्लेशयति ?
पश्यतु स्वामिन् ! वराकोऽयं इदं यच्छ, अदो यच्छेति सदाऽऽगृह्णाति । अथेक्षौ दापिते शकलीकृतमिक्षं तिरस्कुरुते । तानेव शकलान् पुन: संयोज्य पूर्णमिक्षं प्रयच्छेति आगृह्णाति, यथैव भवता विवेकशालिनाऽपि विदेहा भार्या अपगतजीवा अपि संयोज्यमाना प्रेप्स्यते । (राजा तस्य बोधपूर्णं वचः श्रुत्वा ततोऽपसर्पति ।)
पिता
अभर्कः
राजा
पिता
(स्वांसे उह्यमानं पत्नीकलेवरं परिवीक्ष्य स्वगतं ) सत्यमुच्यतेऽनेन । कथं वा मृतकलेवरस्य पुनरुज्जीवनं सम्भवेत् ? नैव खलु ?
Jain Education International
८२
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120