Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
या दुःसहदारुणा स्यात् । सर्वं यद् यद् घटते तत्तद् ईश्वराधीनप्रकृतिलीलया घटते खलु ! एवं सति चिन्तायाः प्रश्न एव नास्ति । अलमाशङ्कया। निवेदयतु
भो!। मन्त्री मातः ! ह्यः सङ्ग्रामे राजा, तव प्रियपुत्रः शत्रुभिः निहतः । वृद्धमाता
(पुरस्थितं बृहद्वृक्षं दर्शयन्ती) पश्य, पश्य, विहङ्गमा विभिन्नपुंखरञ्जिताः सन्ध्या-समये सर्वतः समागत्य रात्रौ वृक्षशाखासु विश्रम्य कल्ये यत्र कुत्र वा स्वोद्देशं प्रति निर्गच्छन्ति । एवमस्मिन् संसारवृक्षे सर्वे वयं स्वकर्मानुरूपं विभिन्नकर्माणि स्वभावप्रविभक्तानि यावदायुष्यं निर्वाह्य, परिसमाप्ते निजायुषि कामकर्मानुरूपं स्वं स्वमुद्देशं प्रति अर्थान्नानाविभिन्नयोनिषु संरणाय प्रतिष्ठामहे। मोहजित् मत्कुमारो स्वकृतकर्मानुरूपः कुतश्चिदिहागत्य यावदायू राज्यं प्रशशास। स्वभावनियत-प्रजापालनशत्रुमित्रादिसंव्यवहारकर्माणि निर्वाह्य कर्मफलमुपभुज्य अस्मात् संसारवृक्षान्निर्गतः । एषैव मम, तव सर्वप्राणिजातस्य च गतिः । अत्र अनुशोचनीस्य कारणमेव न पश्यामि भोः ।। (मन्त्री तां वृद्धमातरं साश्चर्यं वीक्षमाणस्ततो निष्क्रामति । राजसौधान्तः प्रविश्य
तत्र स्थितं युवराजकुमारमुपगच्छति ।) मन्त्री कुमार ! आयुष्यमान् भव । दुःसहां दुःश्राव्यामेकां सुदारुणां वार्ता ते
निवेदयितुकामोऽस्मि,सहस्व । पूज्यस्तव पिता ह्यः सङ्ग्रामे शत्रुभिनिहतः । राजकुमारः भोः श्रीमन् ! मन्त्रिमहोदय !, नेयं वार्ता त्वया निवेदिता काचिद् दारुणा दुःसहा
मया परिलक्ष्यते भोः !। (अग्रे स्थितं कुटजद्रुमं दर्शयन्) पश्यैत कुटजद्रुमम् । पल्लवाङ्कुरितैः प्रसूनैः कथं शोभते। तथापि पश्यतोरावयोः किञ्चिदिव वातेरितानि कुड्मलप्रसूनानि सर्वत्र शाखायाः अवमुच्य यत्र कुत्र विकीर्य अपनीयन्ते । पुष्पफलानि न कदाचिद् वृक्षादवमुच्य निपतेयुरिति प्रत्याशा निरथर्का खलु ? तान्यवश्यं अपरिहार्यतया वृक्षसहयोगरूपकर्मशक्तिपरिसमाप्तौ स्वाश्रयाद्
९२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120