Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 69
________________ निर्णीतमासीत् । किन्तु तस्यैव मुख्यसमाचारस्याऽधस्तात् स्वीयान् पशून् भोजयतो मोरिस्बाउमेन्- नामकस्य कस्यचित् कृषिकस्य छायाचित्रं तदुच्चारिताः शब्दाश्च प्रकाशिताः सन्ति यत्- "नाऽहं मदीयपशून् हिंसितुं मारयितुं वेच्छामीति"। अनया घोरहिंसया समग्रयूरपखण्डनिवासिनो जनाः स्तब्धीभूताः सन्ति । यत एतादृशी महत्प्रमाणा हिंसा एकदैव पुरा न कदाप्यभवत्। अपि च हिंसान्तरं यदा तेषां पशूनां मृतशरीराणां सामूहिकोऽग्निदाहोऽक्रियत तदा तदुत्थिताभिरग्निज्वालाभिराच्छादितः समग्रो विस्तारः प्रदूषणभाग् अभवत् । प्रदूषणेन च तत्र पर्यटतां प्रवासिनां संख्याऽल्पीभूता ततश्च पर्यटनोद्योगस्याऽप्यलाभ इत्यन्या हानिः । __एतादृशैदुरनुभवैः पीडितास्तत्रत्या जनाश्चिन्तयन्ति यद् नीरोगीभवितुं निरापदं च स्थातुं मांसाहारत्यागः शाकाहारस्वीकारश्चैव श्रेष्ठोपायौ स्तः । अद्यत्वे पाश्चात्या वैद्या (Doctors) अपि जनान् बोधयन्ति यत् - मनुष्याणामारोग्यार्थमायुष्यार्थं च मांसभक्षणं नैवाऽनुकूलम् । मार्चमासस्य द्वादशे दिनाङ्के प्रकाशितस्य 'न्यूझ् वीक्' इत्याख्यस्य अमेरिकीयसामयिकस्य पञ्चाशत्तमे पत्रे गोमासखण्डस्यैकं चित्रं प्रकाशितमस्ति । चित्रोपरि च 'मा एतत् भक्षयतु ' (Do Not Eat) इति पूर्वसूचना (WARNNING) उल्लिखिताऽस्ति । सचित्रेयं सूचना न जैनैर्नाऽपि गोभक्तैर्भारतीयैः कैश्चित् प्रदत्ता किन्तु अमेरिकीयैर्वैज्ञानिकैद्यैश्च तत्रत्यजनेभ्यः प्रदत्ताऽस्ति । एवं चैतादृशमुन्नतं सन्देश प्रसारयत् 'न्यूझ्वीक्' नाम सामयिकमपि महावीरस्वामिनः उपदेशं भिन्नस्वरूपेण निरूपयतीति मन्ये । ___ एतदनुगुणमेव विश्वप्रसिद्ध-प्रयोहिम(Ice Cream)निर्मातुः पुत्रेण ज्होन् रोबिनसन्इत्येनन "Diet For A New America" इति पुस्तकं लिखितमस्ति । सर्वैरपि जैनैरितरैश्च अवश्यं पठितव्यमेतत् पुस्तकम्। अस्मिन् पुस्तके शाकाहार-मांसाहारयोरन्तरं तन्मीमांसा च वणिताऽस्ति लेखकेन, तथेहैकमपि वाक्यं वैज्ञानिकप्रमाणहीनं नाऽस्ति । किञ्चैतत्पुस्तकं विषयीकृत्य अमेरिकीयैर्जनैः एकं चलच्चित्रं निर्माय जनसमक्षं प्रकाशितमस्ति । “पुस्तकमिदं पठित्वा चलच्चित्रं चैतद् दृष्ट्वा यदि नाम कश्चिदपि मासंभक्षणं न त्यजेत् तदा तदुत्तरदायित्वं मम'' Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120