Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 72
________________ 220866608048688 २४०%888063 कथायां बोधः -विजयशीलचन्द्रसूरिः गुरुः शिष्यैः साकं नदीतटे समुपविष्टः आसीत् । नद्याः प्रवाहः अस्खलितं गतिमान् आसीत् अगाधश्च सः। एकेन शिष्येण पृष्टम् - यदि अहं एतस्याः प्रवाहे पतामि ततः किं अहं जलसमाधि आप्नोमि? ___ गुरुणा गदितं - न न। केवलं नद्यां पतनमात्रेण जलसमाधिः नैव भवितुं अर्हति । किन्तु यत्र पतसि तत्रैव यदि स्थास्यसि, तदा अवश्यं त्वं जलगर्ते निमंक्ष्यसि । एकेन जल्पितम् - अहो ! गुरुः कीदृक् प्रसन्नः वर्ततेऽनिशम् । अन्येन निर्दिष्टम् - ओम्, अस्माकं गुरुः नित्यप्रसन्नो वर्तते । अहं चिन्तयामि यद् यः कोऽपि जनः अहंतायाः भारं उत्सारयति निजचित्ततः, तस्य प्रत्येकं पदं, प्रवर्तनं, अनुष्ठानं च प्रसादमधुरं एव भवेत्। ६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120