________________
-
-
किमर्थम?
--मुनिरत्नकीर्तिविजयः।
मुक्तकाव्यम्
“मनुष्यः”
अन्नं भक्षयति यतः स बुभुक्षितो भवति,
जलं पिबति यतः स तृषितो भवति,
वाणिज्यं करोति यतः स धनाभिलाषी भवति,
धनोपार्जनं करोति यतः तत् सुखस्य साधनं तस्य,
रात्रिंदिवं च
परिश्रमं स कुरुते यतः कुटुम्बस्याऽऽधारोऽस्ति सः,
सर्वेऽपि व्यवहाराः परिवारस्याऽपि समाजस्याऽपि च
स परिपालयति यतः स्वस्याऽपि भविष्यमस्ति,
तदा च कश्चिज्जन उपयोग्यपि स्यात्,
स्वपिति यतः स श्रान्तो भवति,
तस्य २५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org