Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 34
________________ - - किमर्थम? --मुनिरत्नकीर्तिविजयः। मुक्तकाव्यम् “मनुष्यः” अन्नं भक्षयति यतः स बुभुक्षितो भवति, जलं पिबति यतः स तृषितो भवति, वाणिज्यं करोति यतः स धनाभिलाषी भवति, धनोपार्जनं करोति यतः तत् सुखस्य साधनं तस्य, रात्रिंदिवं च परिश्रमं स कुरुते यतः कुटुम्बस्याऽऽधारोऽस्ति सः, सर्वेऽपि व्यवहाराः परिवारस्याऽपि समाजस्याऽपि च स परिपालयति यतः स्वस्याऽपि भविष्यमस्ति, तदा च कश्चिज्जन उपयोग्यपि स्यात्, स्वपिति यतः स श्रान्तो भवति, तस्य २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120