Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आस्वाद
किमर्थमेतावती अधोगतिः ?
मुनिधर्मकीर्तिविजयः । दृश्यतेऽधुना खलु सर्वत्र पतनमेव । न निरीक्ष्यते कुत्राऽपि पतनं विना किमपि । दृग्गोचरीभवति देशस्य समाजस्य शिक्षणस्य कुटुम्बस्य धर्मस्य चेति सर्वस्याऽपि क्षेत्रस्याऽधोगतिरेव।
किं कारणमत्र?
अद्यपर्यन्तं बहु श्रुतं, बहु दृष्टं तथा बह्वनुभूतमपि । तत एतदनुभवेन मयाऽस्य पतनस्य कारणं चिन्तितं- "परस्परं दोषाणामाच्छादनवृत्तिस्तथा पक्षपातवृत्तिश्चेति।"
अत्र प्रथमकारणस्य मूलस्य यदा विमर्शः क्रियते तदा विज्ञायते यद् राजकीयक्षेत्रे सामाजिकक्षेत्रे धार्मिकक्षेत्रे वा सर्वत्र तव दोषो मयाऽऽच्छाद्यते तथा त्वया मे दुर्गुणः आवियते इत्येकैव पद्धतिः प्रचलति ।
सर्वेषामपि क्षेत्राणामधिकारिणोऽग्रणीजनाः मान्यजनाश्च सदाऽहङ्कारपुष्ट्यर्थं स्वसन्मानार्थमात्मख्यात्यर्थं प्राप्तपदस्य रक्षणार्थं चैव प्रयतन्ते । स्वयमाचरिताः अनर्थाः दुष्टकार्याणि च न ज्ञायन्ते केनाऽपि, तदर्थ च सर्वदा जागृताः सावधानाश्च भवन्ति ते । तथैवोपर्युक्ताः तेऽधिकारिणः सदा सज्जनेभ्यो दूरमेव तिष्ठन्ति,प्रत्युताऽऽत्मनः प्रंशसाकारिभिः मिथ्याप्रशंसकैश्च सहैव मैत्रीभावं विरच्च्य दोषाच्छादने कुशलान् जनानेव स्वस्याङ्गगतान् निकटवासिनश्च कुर्वन्ति; यतः पश्चात् स्वेच्छाचारेणाऽऽचरितुं शक्नुवन्ति । एवमेतादृशाः निकटवासिनोऽपि सर्वदा स्वाधिकारिणां प्रशंसामेव कुर्वन्ति तथाऽधिकारिभिः विहितमशुभमपि कार्यं स्वकौशल्येन लोके प्रशंसनीयरूपेण प्रसिद्धीकुर्वन्ति। एवं दुर्गुणाच्छादनवृत्त्याः परम्परया दुर्गुणवृद्धिरेव भवति। ___ अथ स्वस्याऽधिकारिणः साहाय्येनोत्तराधिकारिणोऽपि स्वतन्त्राः भवन्ति । पश्चात्तेऽपि स्वेच्छानुसारेण निराबाधमनिष्टकार्यं कुर्वन्ति । अत्र न कोऽपि परस्परं "त्वया दुष्टं कृतमि"ति
३९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120