Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
नमो नमः श्रीगुरुनेमिसूरये ॥
पत्रम्
-मुनिधर्मकीर्तिविजयः
आत्मीयबन्धो ! चेतन! धर्मलाभोऽस्तु।
सगुरुवरं सर्वेऽपि मुनयः ससातं वर्तन्ते। विविधक्षेत्राणां विहारयात्रां पूर्णीकृत्य सूरतनगरे चतुर्मास्यर्थं आगताः स्मो वयं सर्वेऽपि । त्वयाऽपि आराधनायाः दिनेषु विशेषेण धर्माराधना करणीया। __ "मनो लाभदायि अलाभदायि वा" इति चर्चा कृता । अधुना मनः एव लक्ष्यीकृत्याऽस्मिन् पत्रे किञ्चिल्लिखामि। ___ अस्माकं सर्वेषां संसारिजीवानां चित्तं प्रतिक्षणं विनाऽवरोधमविरतं अटति । ततः एवाऽवलम्बते समस्तसंसारस्याऽस्तित्वं केवलं शुभकार्यमशुभकार्यं चेति द्वयोः तत्त्वयोः उपर्येव । सदा शुभमशुभं कार्यं भवत्येव । तत्कार्यानुसारेणाऽऽत्मा सर्वदा कर्मवृन्देनाऽऽश्लिष्यते एव। चतुश्चत्वारिंशदधिकचतुर्दशशतग्रन्थप्रणेतृपूज्यपादः श्रीहरिभद्रसूरिः आह
सव्वावत्थासु जओ पायं बन्धो भवत्थजीवाणं । भणितो विचित्तभेदो पुव्वायरिया तहा चाहु ॥
(पञ्चाशकप्रकरणम् १६ - ३९) अत्राऽस्माकं दुर्भाग्यं त्वेतद् यत्कर्मबन्धनस्य पश्चादपि मया किं कृतं, किं प्रोक्तं किमाचरितमित्यपि न ज्ञायतेऽस्माभिः । ततः सदा जागृतिपूर्वकं एव व्यवहार: करणीयः । ___ अस्माभिः एकं सूत्रं रचितं "सत्कार्यात् पुण्यं बध्यते तथैव चाऽशुभाचरणेन पापं बध्यते" इति । बाह्यदृष्ट्यैतत्सूत्रं सत्यं किन्तु एतावन्मात्रेण न समाप्ति स्वीकरोति कर्मबन्धनम् । यत इह जिनशासने न केवलं कर्मबन्धस्याऽऽधारो दृश्यमानस्य कार्यस्योपरि, अपि तु मनसोऽध्यवसायस्य उपरि अस्ति । यादृशी परिणतिः तादृशी फलावाप्तिः । बाह्यदृष्टया निरीक्ष्यमाणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120