Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्रान्ते मूलतो यदि दोषाच्छादनवृत्तिः पक्षपातवृत्तिश्च न नश्येतां तहि देशस्य समाजस्य शिक्षणस्य कुटुम्बस्य धर्मस्य चोन्नतेः कल्पनाऽपि न शक्या, अपि तु मृगतृष्णैवाऽस्ति । अस्माकं अधोगतिरेव तावद् यावदेते द्वे वृत्ती अस्माभिः पुष्येते ।
eGo
- एका शुध्दिः प्राक्तन्यां शाखायां 'दधातु तुष्टिं मयि विस्तरो गिराम्' इति लेखे तीर्थकराणां पञ्चत्रिंशद् वाणीगुणा: वर्णिताः सन्ति । तत्र अष्टाविंशतितमो गुण: "अद्भुतत्वम्" इतिनामा अस्ति । तत्स्थाने विदुषामभिप्रायेण "अद्रुतत्वम्" इत्यस्माकं उचितः प्रतिभाति । यतस्तदनन्तरो हि गुणः "अनतिविलम्बिता'' इतिनामा अस्ति । तत्सहावस्थानेन च अयं गुणः "अद्रुतत्वम्" एव भवितव्यः । तद्भावार्थश्चैवम् -
अद्रुतत्वम् द्वयोः शब्दयोर्वाक्ययोश्च उच्चारणे त्वराविरहितं जिनपुङ्गवानां प्रवचनभणितं भवति । यतो यदि तत्र त्वरा भवेत् तदा श्रोतृणां सम्यक् श्रवणं न भवेत् । तथा तदर्थबोधोऽपि न भवेदिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120