________________
गमनमागमनं च स्थितिरुपवेशनं च प्रवेशो निर्गमनं च
यत्किमपि प्रवृत्तिजातं तत्सर्वमपि सप्रयोजनमेवाऽस्ति,
अत एव च
‘स न उन्मत्तः' इति कथ्यते, कथयितुं शक्यते वा।
किन्तु ‘स जीवति'
किमर्थम् ? इति तु प्रश्नार्थ एवाऽद्यपर्यन्तम् न तेनाऽद्यापि तस्योत्तरं शोधितम् !
कदाचित् स्मरत्यपि न सः।
अहो ! कीदृशीयं दुर्दशा !
यः परं न क्षमते स स्वमार्गभाविनं सेतुं ध्वंसयति ॥
- ज्यो िहर्बर्ट्स
२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org