SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ - - किमर्थम? --मुनिरत्नकीर्तिविजयः। मुक्तकाव्यम् “मनुष्यः” अन्नं भक्षयति यतः स बुभुक्षितो भवति, जलं पिबति यतः स तृषितो भवति, वाणिज्यं करोति यतः स धनाभिलाषी भवति, धनोपार्जनं करोति यतः तत् सुखस्य साधनं तस्य, रात्रिंदिवं च परिश्रमं स कुरुते यतः कुटुम्बस्याऽऽधारोऽस्ति सः, सर्वेऽपि व्यवहाराः परिवारस्याऽपि समाजस्याऽपि च स परिपालयति यतः स्वस्याऽपि भविष्यमस्ति, तदा च कश्चिज्जन उपयोग्यपि स्यात्, स्वपिति यतः स श्रान्तो भवति, तस्य २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy