________________
11. गगने गृधैर्भुवि च सृगालैः सैनिकयानमथावालोकि.
प्रमदप्रकटनपटुभिरमोदि , कुवाक्यं यमराप्रियमश्लोकि। ये संत्यक्षत्प्राणास्थिवसामांसविकल्पनविकरालमुखा: पतितपर्युषितनरकुणपादनपूर्वानुमितमन सरदसुखा:
कालादत्तायुधजीवसखा ॥ 12."ये मन्नयनाध्वाग्रे जन्म प्राप्य क्रीडामग्ना जाता
शालासु च यैरध्ययनं कृतमथ ये स्फारोद्योगै? स्फीता कण्ठः सूक्त्यमृताो येषां, प्रथते सुतरां देशिकभावः क्रूरं मारणयज्ञममीषां द्रष्टास्मी"ति क्लिश्नद्ग्रीवः
सपदि म्लानो दिनपो देव४ ॥ 13. उभयदलस्थितबुधविहिताभिर्यद्यपि युद्धस्थगनपराभिः
प्राप्त स्वागतमवनीशश्रुतिकुहरद्वारे साधुगिराभिः । किन्तु विवेकाणुरपि बतासीन्न महामोहपिशाचकदासे खद्योतः किं दीपयति भुवं दर्शे कालाम्बुदनिबिरीसे ?
न सुधाबिन्दुः किल यमवासे || 14. ताडनमारणकालिकतालायितकटुनिर्हादप्रदघातं व्रणित-नियमाणानननिःसृतरोदनगीतक्रन्दनजातं प्रेताधीश्वरसेवकसमुदयविरचित हल्लीसकसमुपेतं मृधमारब्धं शमधन-घोरं बहुशः प्रीतपिशाचद्रातम् ।
मृतमृतं, हा ! विषमुद्भूतम् || 15. व्रणितैः कैश्चिन्नृभिरात्मानं यमदंष्ट्राया मोचितवद्भिः स्वीयं विजयं पटहारूढं कल्पयितुं सङ्कल्पितवद्भिः पटहक-ताडी तत्राकारित आत्मविजयघोषितमादिष्टम् । एति च तस्मिन् नष्टामोदैविपुलविषादैस्तैराण ! कष्टं , तस्य करयुगं- छिन्नं दृष्टम् !
२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org