SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ 11. गगने गृधैर्भुवि च सृगालैः सैनिकयानमथावालोकि. प्रमदप्रकटनपटुभिरमोदि , कुवाक्यं यमराप्रियमश्लोकि। ये संत्यक्षत्प्राणास्थिवसामांसविकल्पनविकरालमुखा: पतितपर्युषितनरकुणपादनपूर्वानुमितमन सरदसुखा: कालादत्तायुधजीवसखा ॥ 12."ये मन्नयनाध्वाग्रे जन्म प्राप्य क्रीडामग्ना जाता शालासु च यैरध्ययनं कृतमथ ये स्फारोद्योगै? स्फीता कण्ठः सूक्त्यमृताो येषां, प्रथते सुतरां देशिकभावः क्रूरं मारणयज्ञममीषां द्रष्टास्मी"ति क्लिश्नद्ग्रीवः सपदि म्लानो दिनपो देव४ ॥ 13. उभयदलस्थितबुधविहिताभिर्यद्यपि युद्धस्थगनपराभिः प्राप्त स्वागतमवनीशश्रुतिकुहरद्वारे साधुगिराभिः । किन्तु विवेकाणुरपि बतासीन्न महामोहपिशाचकदासे खद्योतः किं दीपयति भुवं दर्शे कालाम्बुदनिबिरीसे ? न सुधाबिन्दुः किल यमवासे || 14. ताडनमारणकालिकतालायितकटुनिर्हादप्रदघातं व्रणित-नियमाणानननिःसृतरोदनगीतक्रन्दनजातं प्रेताधीश्वरसेवकसमुदयविरचित हल्लीसकसमुपेतं मृधमारब्धं शमधन-घोरं बहुशः प्रीतपिशाचद्रातम् । मृतमृतं, हा ! विषमुद्भूतम् || 15. व्रणितैः कैश्चिन्नृभिरात्मानं यमदंष्ट्राया मोचितवद्भिः स्वीयं विजयं पटहारूढं कल्पयितुं सङ्कल्पितवद्भिः पटहक-ताडी तत्राकारित आत्मविजयघोषितमादिष्टम् । एति च तस्मिन् नष्टामोदैविपुलविषादैस्तैराण ! कष्टं , तस्य करयुगं- छिन्नं दृष्टम् ! २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy