SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ 6. प्रासरदाश्वे वैतण्डे चोदन्तः कर्णक्रकचसदृक्षः 'किमयं पतित: शब्दग्रहपथ आयोधनमिति शब्दो रूक्ष ? समराध्वरतो हाऽस्मान् सज्जनसुमणिः पुजितसुकृतविपाक: पिशितभुगीश्वरनामकऋत्विग्रचितादस्मात् त्राता स्यात् कः ? तमसि स्फुरताद् येनालोकः ॥' 7. इत्थंकारं सैन्य-ग-घोटक-गजगणहृदये चिन्ता जाता कोऽप्यन्येङ्गितविज्ञश्रुतियुगधारी नासीत् तत्र श्रोता। 'खलजनमतिगतभूतोच्चाटनपटुतरतन्त्रं पुण्यनिधानं समरं स्थगयितुमादृतकार्यं दृश्यास्मास्मजीव-सुमानं ' तुरगेभाशादृगियं नूनम् ॥ 8. मनुजोक्तिक्रम एवास्ते यदि समरस्थगने शक्त्या शून्य किं धीमार्गस्तिर्यग्जीविन आर्यव्राते युक्त्या मान्य ? करिणा किमनुत्पाट्ये विटपिनि शूरत्येणकचक्षुकोण ? क्वचिदतिनिबिडायामन्धकृतौ म्लायति दीपोऽप्यक्ष्णा काण: प्रभवति मौढ्ये, बोधो गौण ! ॥ 9. काञ्चनवर्मच्छायापीता सैन्यजनाननरुचिरतिविशदा धनुरिषुभरदोर्युगली रुधिरालोकनकुतुका समभूद् भयदा खड्गाद्यायुधसंहतिरथ यमनखरश्रेणीबीभत्साऽऽसीत् प्रेतप्रकृतिव्रज्यागमनं स्फारक्रूरं यानमलावीत् कुलिपिं धातुः सुलिपिरनंसीत् ! 10. 'हंहो स्वान्तं शोणितखेलालोकनकौतुकभूर्यपराद्धं ! प्रधनसमाप्तौ किं जीविष्यति कोऽपि विधातुं मृतकश्राद्धम् ?' मध्येमार्ग संशयकणिकामिति हृदि जातां सेनाधिपतिः श्रियमिव करतलमिलितां दूरे मूढो विजहौ दुर्भावरति:कजलदीपोभयमिश्रमतिः || H asinadiase sika २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy