________________
6. प्रासरदाश्वे वैतण्डे चोदन्तः कर्णक्रकचसदृक्षः 'किमयं पतित: शब्दग्रहपथ आयोधनमिति शब्दो रूक्ष ? समराध्वरतो हाऽस्मान् सज्जनसुमणिः पुजितसुकृतविपाक: पिशितभुगीश्वरनामकऋत्विग्रचितादस्मात् त्राता स्यात् कः ?
तमसि स्फुरताद् येनालोकः ॥' 7. इत्थंकारं सैन्य-ग-घोटक-गजगणहृदये चिन्ता जाता
कोऽप्यन्येङ्गितविज्ञश्रुतियुगधारी नासीत् तत्र श्रोता। 'खलजनमतिगतभूतोच्चाटनपटुतरतन्त्रं पुण्यनिधानं समरं स्थगयितुमादृतकार्यं दृश्यास्मास्मजीव-सुमानं '
तुरगेभाशादृगियं नूनम् ॥ 8. मनुजोक्तिक्रम एवास्ते यदि समरस्थगने शक्त्या शून्य किं धीमार्गस्तिर्यग्जीविन आर्यव्राते युक्त्या मान्य ? करिणा किमनुत्पाट्ये विटपिनि शूरत्येणकचक्षुकोण ? क्वचिदतिनिबिडायामन्धकृतौ म्लायति दीपोऽप्यक्ष्णा काण: प्रभवति मौढ्ये, बोधो गौण ! ॥ 9. काञ्चनवर्मच्छायापीता सैन्यजनाननरुचिरतिविशदा
धनुरिषुभरदोर्युगली रुधिरालोकनकुतुका समभूद् भयदा खड्गाद्यायुधसंहतिरथ यमनखरश्रेणीबीभत्साऽऽसीत् प्रेतप्रकृतिव्रज्यागमनं स्फारक्रूरं यानमलावीत्
कुलिपिं धातुः सुलिपिरनंसीत् ! 10. 'हंहो स्वान्तं शोणितखेलालोकनकौतुकभूर्यपराद्धं !
प्रधनसमाप्तौ किं जीविष्यति कोऽपि विधातुं मृतकश्राद्धम् ?' मध्येमार्ग संशयकणिकामिति हृदि जातां सेनाधिपतिः श्रियमिव करतलमिलितां दूरे मूढो विजहौ दुर्भावरति:कजलदीपोभयमिश्रमतिः ||
H
asinadiase
sika
२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org