________________
पटह:
एस्. जगन्नाथः
एस्. जगन्नाथः
सहायकसंशोधकः, प्राच्यविद्यासंशोधनालयः, मैसूरु-५७०००५ 1. पूर्वं कश्चन राजा नरपतिनिचये गर्जनमिदमारभत
"स्मरत प्रपितामहमार्या ! मे तीक्ष्णं वेदनमप्यनुभवत । प्रणतं शत्रुषु शीर्षं यस्यावनतग्रीवानस्मानकरोत् तद्धटनाग्निज्वालाप्रशमनशस्तं किञ्चित् क्रियतां नो चेत्
तन्नः शौर्यं प्रति थूकृतिकृत् ॥" 2. अग्रे भूम्या: पत्युः कश्चन हृदयोद्भूतां वाणीमगदत्
"काले कस्मिन्नपि संभूतं किमपि कथं तव हृज्वरमसृजत् ? सकलं विस्मर, तव स प्रपितामह उद्भवति क्षमाप ! किमधुना ? यस्त्वद्रोषज्वलनोद्दीप्तिं जनयेत् स मनोधैर्येण विना
कालान्तरितो रिपुरपि विधिना ||" 3. तद्वाक्याङ्करनखरं कटुतमलपितं केनचिदुदसारि द्राक्
“प्रतिकारस्याकरणं भव्यतरमिति कविभिनिर्णीतं प्राक् । संप्रति चिन्तय कं प्रति दृष्टिस्फूर्जथुरास्फोटं विदधातु ? प्रलं वैरं निजमस्तित्वं मृत्या कस्यावनिप ! जहातु ?
प्रीति: प्रेतव्रजगा भातु ॥?" 4. प्रथमब्राह्मी मानुषपाले शत्रुविसृष्टं शूलं जातं
परमपरस्य श्रुतियुगलामृतधारालसदभिषेकीभूतम्। शमवाक्कारिणि राज्ञो वीक्षणमशनिप्रतिमं पतितं घोरं, हृदयक्षोभिनि मनुजे समभूनयनं बहुसंचितघृतसारम् । प्रेतकदम्बकमहसत् क्रूरम् ॥ 5. राष्ट्रेऽन्यस्मिन् वार्ता प्रसृता नासीद् भीरुस्तस्मिन् कोऽपि त्रिदशाधीशान् स्वान् गणयद्भिस्तत्रत्यैरुत्साहः प्रापि। संगरनामकदर्शनसूत्रश्रेणिव्याख्यारचनाचतुरैः सहसास्फोटितशौर्यक्रोशितविजयोत्स्फूर्जनगर्जनमुखरै? संगरकुतुकै सुकृतिप्रवरैः ॥
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org