________________
यन्महाघमत्र दृश्यते तदात्मरक्षितम् निर्गुणौषधं वनेषु के न कुत्र भक्षितम् द्योतते क्षणप्रभाऽपि नैव सा घने - घने नो मणिर्गिरौ - गिरौ, न चन्दनं वने - वने ॥६॥
यो मनुष्य : प्रस्य मौनं न समवबुध्यते स तस्य शब्दान् नैव समवगमिष्यति ।
- मार्टिन ल्युथर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org