SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Kamsadersaw गलज्जलिका न चन्दनं वने - बने !! - अभिराजराजेन्द्रमिश्रः । सत्यमेव दृश्यते सुभाषिते पुरातने नो मणिगिरौ - गिरौ, न चन्दनं वने - वने ॥१॥ वारिणा समं प्रयाति दुग्धमेकरूपताम् किन्तु तैलमिश्रितं तदेव नैति मित्रताम् सौहृदं विक स्वरं न जीवति प्रवञ्चने नो मणिगिरौ - गिरौ, न चन्दनं वने - वने ॥ २ ॥ धर्म एव रक्षति स्वयं स चेत्सुरक्षितः जायते विसारिणी विभा प्रदीपकुक्षितः अञ्जनं क्च सम्भवेन्महेश्वरे निरञ्जने ? नो मणिगिरौ-गिरौ, न चन्दनं वने - वने ॥३॥ सत्यपालनेन वर्धते सदा मनोबलम् जीवनञ्च जायते निरर्गलं निराकुलम् मङ्गलं व कल्प्यते सति त्रिलोकरावणे ? नो मणिगिरौ - गिरौ, न चन्दनं वने - वने ॥ ४ ॥ अत्ययानपाकरोति सात्त्विकी सहिष्णुता वृद्धिमीयते तया ध्रुवं निसर्गजिष्णुता आर्जवं महीयते न जातु रीतिलचने नो मणिगिरौ - गिरौ, न चन्दनं वने - वने ॥ ५ ॥ २० For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy