Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 31
________________ पटह: एस्. जगन्नाथः एस्. जगन्नाथः सहायकसंशोधकः, प्राच्यविद्यासंशोधनालयः, मैसूरु-५७०००५ 1. पूर्वं कश्चन राजा नरपतिनिचये गर्जनमिदमारभत "स्मरत प्रपितामहमार्या ! मे तीक्ष्णं वेदनमप्यनुभवत । प्रणतं शत्रुषु शीर्षं यस्यावनतग्रीवानस्मानकरोत् तद्धटनाग्निज्वालाप्रशमनशस्तं किञ्चित् क्रियतां नो चेत् तन्नः शौर्यं प्रति थूकृतिकृत् ॥" 2. अग्रे भूम्या: पत्युः कश्चन हृदयोद्भूतां वाणीमगदत् "काले कस्मिन्नपि संभूतं किमपि कथं तव हृज्वरमसृजत् ? सकलं विस्मर, तव स प्रपितामह उद्भवति क्षमाप ! किमधुना ? यस्त्वद्रोषज्वलनोद्दीप्तिं जनयेत् स मनोधैर्येण विना कालान्तरितो रिपुरपि विधिना ||" 3. तद्वाक्याङ्करनखरं कटुतमलपितं केनचिदुदसारि द्राक् “प्रतिकारस्याकरणं भव्यतरमिति कविभिनिर्णीतं प्राक् । संप्रति चिन्तय कं प्रति दृष्टिस्फूर्जथुरास्फोटं विदधातु ? प्रलं वैरं निजमस्तित्वं मृत्या कस्यावनिप ! जहातु ? प्रीति: प्रेतव्रजगा भातु ॥?" 4. प्रथमब्राह्मी मानुषपाले शत्रुविसृष्टं शूलं जातं परमपरस्य श्रुतियुगलामृतधारालसदभिषेकीभूतम्। शमवाक्कारिणि राज्ञो वीक्षणमशनिप्रतिमं पतितं घोरं, हृदयक्षोभिनि मनुजे समभूनयनं बहुसंचितघृतसारम् । प्रेतकदम्बकमहसत् क्रूरम् ॥ 5. राष्ट्रेऽन्यस्मिन् वार्ता प्रसृता नासीद् भीरुस्तस्मिन् कोऽपि त्रिदशाधीशान् स्वान् गणयद्भिस्तत्रत्यैरुत्साहः प्रापि। संगरनामकदर्शनसूत्रश्रेणिव्याख्यारचनाचतुरैः सहसास्फोटितशौर्यक्रोशितविजयोत्स्फूर्जनगर्जनमुखरै? संगरकुतुकै सुकृतिप्रवरैः ॥ २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120