Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
विना दिना मीना व्यपगतजले व्याधिकलिता इव त्राता भ्राता भवति भविनामन्य इह तत् । सुवैराग्यैर्भाग्यैरिह निहततापैरपि परं न तस्मादस्माकं भवति हितदं वीतविषयैः ॥११॥
दिने दृष्टं पीने परतरदिने तन्न भवति निशायां रम्यायां पतितमपि न प्रातरवति । न पूर्वाह्णप्राप्तं भवति पमध्याह्नविषयं
अनित्यं तन्नित्यं विविधविषयान् विद्धि विबुध ! ॥१२॥ सदा दाहः कारागृहमिह जनानां क्षितितले धने चित्ताक्रान्ता जगति तु वने यान्ति विजने कुपुत्राः क्रोधार्ता विदधति विरागं भदवने सुशस्त्रीणां स्त्रीणां भयत इह चेतोभ्रमभूतः ॥१३॥
न पुत्री स्वीकी जनकगदितं नीतिशतकं न च भ्राता त्राता दुरितदलितानां भवभूताम् । न माता वा सातामिह भवभूतां कर्तुमुदिता
न जाने क्च स्थाने भवति भविनामत्र सुसुखम् ॥१४॥ पिताऽस्ति भ्राताऽस्ति प्रियतर इहाऽस्ति प्रकटतः सुपुत्रः सर्वत्र पुनरपि च पुत्री गुणवती । धनं धान्यं मान्यं प्रथितमिह पुण्यावहतया परं कल्लोल्लोलोदितजलविलोलोपममिदम् ॥१५॥
प्रचण्डाधिर्व्याधिर्दहति हृदयं भव्यभविनां पुनर्लोकाश्शोकाकलितकृतयः केऽपि कुटिलाः । न भव्या वा नव्या इह सुखलवं बिभ्रति पं भवेऽस्मिन् दुर्दावे दलितहृदया दीनमनुजाः ॥१६॥
१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120