________________
विना दिना मीना व्यपगतजले व्याधिकलिता इव त्राता भ्राता भवति भविनामन्य इह तत् । सुवैराग्यैर्भाग्यैरिह निहततापैरपि परं न तस्मादस्माकं भवति हितदं वीतविषयैः ॥११॥
दिने दृष्टं पीने परतरदिने तन्न भवति निशायां रम्यायां पतितमपि न प्रातरवति । न पूर्वाह्णप्राप्तं भवति पमध्याह्नविषयं
अनित्यं तन्नित्यं विविधविषयान् विद्धि विबुध ! ॥१२॥ सदा दाहः कारागृहमिह जनानां क्षितितले धने चित्ताक्रान्ता जगति तु वने यान्ति विजने कुपुत्राः क्रोधार्ता विदधति विरागं भदवने सुशस्त्रीणां स्त्रीणां भयत इह चेतोभ्रमभूतः ॥१३॥
न पुत्री स्वीकी जनकगदितं नीतिशतकं न च भ्राता त्राता दुरितदलितानां भवभूताम् । न माता वा सातामिह भवभूतां कर्तुमुदिता
न जाने क्च स्थाने भवति भविनामत्र सुसुखम् ॥१४॥ पिताऽस्ति भ्राताऽस्ति प्रियतर इहाऽस्ति प्रकटतः सुपुत्रः सर्वत्र पुनरपि च पुत्री गुणवती । धनं धान्यं मान्यं प्रथितमिह पुण्यावहतया परं कल्लोल्लोलोदितजलविलोलोपममिदम् ॥१५॥
प्रचण्डाधिर्व्याधिर्दहति हृदयं भव्यभविनां पुनर्लोकाश्शोकाकलितकृतयः केऽपि कुटिलाः । न भव्या वा नव्या इह सुखलवं बिभ्रति पं भवेऽस्मिन् दुर्दावे दलितहृदया दीनमनुजाः ॥१६॥
१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org