Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्रभाते
मन्दाक्रान्ताऽतुहिनरुचिता ताम्रधाम्नेव कोपान् - मन्दं मन्दं विगलितमदा शर्वरी क्वाऽपि लीना । मन्दं मन्दं विहसितमितः पङ्कजैः सुप्रभाते किं नो हृष्यन्त्युदयसमये सज्जनाः सज्जनानाम् ? ॥१॥
२ काव्यनिकुअम्
Jain Education International
व्योमद्वारे दधति विशदां कुङ्कुमाभां सुशोभामीषच्छाखाचलनमिषतः संव्यजत्सु द्रुमेषु । पक्षिव्राते विदधति मुदा बन्दिगानं प्रभाते मन्दाक्रान्तं प्रविशति रविर्विश्वसम्राड् जगत्याम्
व्योमालिङ्गि ग्रसितवसुधं सूचिभेद्यं तमिस्रं मन्दाक्रान्तं तरणिकिरणैर्भिद्यमानं समीक्ष्य | कूजन्त्येते विटपिषु खगाः प्रीतचित्ताः प्रभाते सत्यं दोषापगममुदिताः सन्ति सत्पक्षिणो हि उड्डीयन्ते दिशि दिशि खगाः सप्रमोदं कणार्थं प्रातः काले पशुगण इतः प्रस्थितश्चारिकार्थम् लोकः सर्वो निरलसमनाः स्व-स्वकार्ये प्रसक्तस्तेजोराशावुदयति रवौ कोऽत्र भो ! नोत्सहेत ?
१८
For Private & Personal Use Only
- मुनिः भुवनचन्द्रः 'चिन्मय'
રો
રૂપે
in
www.jainelibrary.org

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120