SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ प्रभाते मन्दाक्रान्ताऽतुहिनरुचिता ताम्रधाम्नेव कोपान् - मन्दं मन्दं विगलितमदा शर्वरी क्वाऽपि लीना । मन्दं मन्दं विहसितमितः पङ्कजैः सुप्रभाते किं नो हृष्यन्त्युदयसमये सज्जनाः सज्जनानाम् ? ॥१॥ २ काव्यनिकुअम् Jain Education International व्योमद्वारे दधति विशदां कुङ्कुमाभां सुशोभामीषच्छाखाचलनमिषतः संव्यजत्सु द्रुमेषु । पक्षिव्राते विदधति मुदा बन्दिगानं प्रभाते मन्दाक्रान्तं प्रविशति रविर्विश्वसम्राड् जगत्याम् व्योमालिङ्गि ग्रसितवसुधं सूचिभेद्यं तमिस्रं मन्दाक्रान्तं तरणिकिरणैर्भिद्यमानं समीक्ष्य | कूजन्त्येते विटपिषु खगाः प्रीतचित्ताः प्रभाते सत्यं दोषापगममुदिताः सन्ति सत्पक्षिणो हि उड्डीयन्ते दिशि दिशि खगाः सप्रमोदं कणार्थं प्रातः काले पशुगण इतः प्रस्थितश्चारिकार्थम् लोकः सर्वो निरलसमनाः स्व-स्वकार्ये प्रसक्तस्तेजोराशावुदयति रवौ कोऽत्र भो ! नोत्सहेत ? १८ For Private & Personal Use Only - मुनिः भुवनचन्द्रः 'चिन्मय' રો રૂપે in www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy