________________
मुनिसुव्रतकाव्यम् ।
કર
घ
नारित्र लोकनाय्र्यस्तासामू तिलक तथोकन्तस्य तिलकशब्दरूपाविष्टलिङ्गत्व नपुंसकम् उत्कृष्टाया इत्यर्थः । तस्याः पद्मावत्याः | samrata केशानां पाशः केशपाशस्तस्य मिलस्य | पुरा । कुत्र कुत्रा "इति निपातनात्साधुः । भवामः स्मः । सद्गशा न भवास इत्यर्थः । इदम् एतद्वचनम् । अभिनेतुम् भव्य याभिनेतुं विजव्यापारण दर्शयितुम् । यसे इसे । चामरवा हस्ताः च इमे चामरास्ते च ते बाळ : स्ताश्च तथाकाश्चामरवालधियः "वहस्तश्च वालधिः" इत्यमरः । अद्यापि इद नामपि । सधूतयः वचनं धूःतः धूत्या सह पत्तन्ते इति सधूतयः कम्पना इत्यथः । भवन्तातिसाध्वाहार । उत्यं क्षालंकारः ॥ २३ ॥
मा० अ० - त्रिभुवन का ललनाओं में शिरोभूषण पद्मावता रानी के बालों की तुलना हम नहीं कर सकते इस बात को जताने के लिये ही मानों चामर आज भी कम्पित होते रहते हैं ॥ २३ ॥
मनोजसम्मोहनमंत्रचिन्ताफलं नु भूपालपः फलं नु ॥
नु
जनेक्षणादृष्टफलं न किञ्चिन्नवे सृष्टेः कलशाकुतिस्सा ||२४|| मनाजेत्यादि । निमितः । कलाकृतिः करावाकृतिराकारो यस्वास्सा काका: पद्मावत्ति फलम् मनसि जायत इति मनोजस्वरूप सताउन तस्य मन्त्रा मनःजलमोहन मन्त्रवत्ता तथाक्ता तस्याः फलम् मनासम्मोहन मन्त्रानन्तः फलम् मन्मथवशीकरण मन्वादिमत्यथः । तु किम्चा | भूशलत फम् भुवं पालपताति भूगालस्तस्त्र तया भूगालत (स्वरूप फलन्तथ कम् सुत्ररहाराजस्य गतमवचिद्दितत चरणक ठमित्यथः । तुका नक्षा जनानामोक्षणाक्षणानि रामद्वन्तस्त्र फलं तबाकम् क्षोकण पुण्य कलांमत्यर्थः । नु कम्येति । किञ्चित् किमपि । न वेझ न जाने विज्ञान संशयालंकारः ॥ २४ ॥
भा०अ० - सांष्ट के कलश के समान नाचता राना कामदेव के मोह-मंत्र के ध्यान का फल स्वरूप हैं अथवा सुमित्र महाराज को पूर्व तपस्या का फल या जनता के दर्शन सौभाग्य का फल हैं यह यात में निश्चित रूप से नहीं कह सकता ॥ २४ ॥
निर्मूलिताशेषविपक्षकक्षा निराकुली भूतसमस्तभूतः ।
युवा स पुष्पायुधवारण कोणव्यधात्परं व्याकुलमानसोऽभूत ॥ २५ ॥
निमूं लितस्थादि । निर्मूल्यते स्म निर्ऋलितमशेषाश्च ते चिपक्षाश्चाशेषविपक्षास्त एव कक्षमरण्यं तथा निर्मूलितमशेषविपक्षकक्ष येन स तथोकः । “विपिनं गद्दनं कक्षमरण्यम्" इति घञ्जयः । समूढो, तसमस्तशत्र विपिनः । निराकुलीभूतसमस्तभूतः प्रागनिरा